Loading...
ऋग्वेद मण्डल - 10 के सूक्त 164 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 164/ मन्त्र 2
    ऋषिः - प्रचेताः देवता - दुःस्वप्नघ्नम् छन्दः - अनुष्टुप् स्वरः - गान्धारः

    भ॒द्रं वै वरं॑ वृणते भ॒द्रं यु॑ञ्जन्ति॒ दक्षि॑णम् । भ॒द्रं वै॑वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मन॑: ॥

    स्वर सहित पद पाठ

    भ॒द्रम् । वै । वर॑म् । वृ॒ण॒ते॒ । भ॒द्रम् । यु॒ञ्ज॒न्ति॒ । दक्षि॑णम् । भ॒द्रम् । वै॒व॒स्व॒ते । चक्षुः॑ । ब॒हु॒ऽत्रा । जीव॑तः । मनः॑ ॥


    स्वर रहित मन्त्र

    भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् । भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मन: ॥

    स्वर रहित पद पाठ

    भद्रम् । वै । वरम् । वृणते । भद्रम् । युञ्जन्ति । दक्षिणम् । भद्रम् । वैवस्वते । चक्षुः । बहुऽत्रा । जीवतः । मनः ॥ १०.१६४.२

    ऋग्वेद - मण्डल » 10; सूक्त » 164; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 22; मन्त्र » 2

    भावार्थ -
    मनुष्य प्रायः (भद्रं) कल्याणकारक (वरं) श्रेष्ठ पदार्थ की (वृणते) याचना करते हैं। वे (दक्षिणं) उत्साहवान् चित्त को भी (भद्रं युञ्जन्ति) कल्याण के लिये ही लगाते हैं। (जीवतः मनः बहुत्र) जीवित प्राणी का चित्त बहुत स्थानों पर जाता है वह (वैवस्वते) विविध प्राणियों के स्वामी प्रभु में ही (भद्रं चक्षुः) उत्तम कल्याण को ही देखने वाली आंख के तुल्य हो।

    ऋषि | देवता | छन्द | स्वर - ऋषिः प्रचेताः॥ देवता—दुःस्वप्नघ्नम्॥ छन्दः–१ निचृदनुष्टुप्। २ अनुष्टुप्। ४ विराडनुष्टुप्। ३ आर्ची भुरिक् त्रिष्टुप्। ५ पंक्तिः॥ पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top