Loading...
ऋग्वेद मण्डल - 10 के सूक्त 166 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 166/ मन्त्र 1
    ऋषिः - ऋषभो वैराजः शाक्वरो वा देवता - सपत्नघ्नम् छन्दः - अनुष्टुप् स्वरः - गान्धारः

    ऋ॒ष॒भं मा॑ समा॒नानां॑ स॒पत्ना॑नां विषास॒हिम् । ह॒न्तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा॑म् ॥

    स्वर सहित पद पाठ

    ऋ॒ष॒भम् । मा॒ । स॒मा॒नाना॑म् । स॒ऽपत्ना॑नाम् । वि॒ऽस॒स॒हिम् । ह॒न्तार॑म् । शत्रू॑णाम् । कृ॒धि॒ । वि॒ऽराज॑म् । गोऽप॑तिम् । गवा॑म् ॥


    स्वर रहित मन्त्र

    ऋषभं मा समानानां सपत्नानां विषासहिम् । हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥

    स्वर रहित पद पाठ

    ऋषभम् । मा । समानानाम् । सऽपत्नानाम् । विऽससहिम् । हन्तारम् । शत्रूणाम् । कृधि । विऽराजम् । गोऽपतिम् । गवाम् ॥ १०.१६६.१

    ऋग्वेद - मण्डल » 10; सूक्त » 166; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 24; मन्त्र » 1

    भावार्थ -
    हे प्रभो ! (मा) मुझको (समानानाम् ऋषभम्) एक समान मानपद वालों में सर्वश्रेष्ठ, और (सपत्नानां वि-ससहिम्) शत्रुओं को विशेष रूप से पराजित करने में समर्थ, (शत्रूणां हन्तारं) आघातकारी शत्रुओं का नाश करने वाले और (गवां गो-पतिम्) भूमियों के भूमिपति और (वि-राजं) विशेष कान्ति से चमकने वाला, विविध देशों का राजा (कृधि) बना।

    ऋषि | देवता | छन्द | स्वर - ऋषिर्ऋषभो वैराजः शाकरो वा॥ देवता—सपत्नघ्नम्॥ छन्द:– १, २ अनुष्टुप्। ३, ४ निचृदनुष्टुप्। ५ महापक्तिः। पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top