ऋग्वेद - मण्डल 10/ सूक्त 165/ मन्त्र 5
ऋषिः - कपोतो नैर्ऋतः
देवता - कपोतापहतौप्रायश्चित्तं वैश्वदेवम्
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
ऋ॒चा क॒पोतं॑ नुदत प्र॒णोद॒मिषं॒ मद॑न्त॒: परि॒ गां न॑यध्वम् । सं॒यो॒पय॑न्तो दुरि॒तानि॒ विश्वा॑ हि॒त्वा न॒ ऊर्जं॒ प्र प॑ता॒त्पति॑ष्ठः ॥
स्वर सहित पद पाठऋ॒चा । क॒पोत॑म् । नु॒द॒त॒ । प्र॒ऽनोद॑म् । इष॑म् । मद॑न्तः । परि॑ । गाम् । न॒य॒ध्व॒म् । स॒म्ऽयो॒पय॑न्तः । दुः॒ऽइ॒तानि॑ । विश्वा॑ । हि॒त्वा । नः॒ । ऊर्ज॑म् । प्र । प॒ता॒त् । पति॑ष्ठः ॥
स्वर रहित मन्त्र
ऋचा कपोतं नुदत प्रणोदमिषं मदन्त: परि गां नयध्वम् । संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं प्र पतात्पतिष्ठः ॥
स्वर रहित पद पाठऋचा । कपोतम् । नुदत । प्रऽनोदम् । इषम् । मदन्तः । परि । गाम् । नयध्वम् । सम्ऽयोपयन्तः । दुःऽइतानि । विश्वा । हित्वा । नः । ऊर्जम् । प्र । पतात् । पतिष्ठः ॥ १०.१६५.५
ऋग्वेद - मण्डल » 10; सूक्त » 165; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 23; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 23; मन्त्र » 5
विषय - कपोत वर्ग के दूत के साथ व्यवहार का उपदेश।
भावार्थ -
(प्र-नोदम्) दूर करने योग्य, दूर भेजने योग्य (कपोतं) विद्वान् पुरुष को (ऋचा) उत्तम अर्चना सत्कार सहित (नुदत) प्रेरित करो। (इषं मदन्तः) दूसरे की इच्छा को प्रसन्न रखते हुए (गाम् परि नयध्वम्) वाणी वा दुग्ध आदि पदार्थ प्रदान करो और हम (विश्वा दुरितानि संयोपयन्तः) समस्त बुरे परिणामों को दूर करते हुए सदा सावधान रहें। (नः ऊर्जं हित्वा) हमें बल पराक्रम देता या बढ़ाता हुआ वह (पतिष्ठः) उत्तम पतनशील, दूरगामी होकर (प्र पतात्) अच्छी प्रकार जावे। इति त्रयोविंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः कपोतो नैर्ऋतः॥ देवता—कपोतोपहतौ प्रायश्चित्तं वैश्वदेवम्॥ छन्दः—१ स्वराट् त्रिष्टुप्। २, ३ निचृत् त्रिष्टुप्। ४ भुरिक् त्रिष्टुप्। ५ त्रिष्टुप्॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें