ऋग्वेद - मण्डल 10/ सूक्त 165/ मन्त्र 4
ऋषिः - कपोतो नैर्ऋतः
देवता - कपोतापहतौप्रायश्चित्तं वैश्वदेवम्
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
यदुलू॑को॒ वद॑ति मो॒घमे॒तद्यत्क॒पोत॑: प॒दम॒ग्नौ कृ॒णोति॑ । यस्य॑ दू॒तः प्रहि॑त ए॒ष ए॒तत्तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥
स्वर सहित पद पाठयत् । उलू॑कः । वद॑ति । मो॒घम् । ए॒तत् । यत् । क॒पोतः॑ । प॒दम् । अ॒ग्नौ । कृ॒णोति॑ । यस्य॑ । दू॒तः । प्रऽहि॑तः । ए॒षः । ए॒तत् । तस्मै॑ । य॒माय॑ । नमः॑ । अ॒स्तु॒ । मृ॒त्यवे॑ ॥
स्वर रहित मन्त्र
यदुलूको वदति मोघमेतद्यत्कपोत: पदमग्नौ कृणोति । यस्य दूतः प्रहित एष एतत्तस्मै यमाय नमो अस्तु मृत्यवे ॥
स्वर रहित पद पाठयत् । उलूकः । वदति । मोघम् । एतत् । यत् । कपोतः । पदम् । अग्नौ । कृणोति । यस्य । दूतः । प्रऽहितः । एषः । एतत् । तस्मै । यमाय । नमः । अस्तु । मृत्यवे ॥ १०.१६५.४
ऋग्वेद - मण्डल » 10; सूक्त » 165; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 23; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 23; मन्त्र » 4
विषय - उलूक और कपोत दो प्रकार के दूतों का वर्णन, उनके लक्षण और भेद।
भावार्थ -
(यत्) जो (उलूकः = उरुकः) बहुत बातें बनाता है (एतत् मोघम् वदति) वह सब व्यर्थ ही बोलता है और (यत्) जब (कपोतः) उत्तम विद्वान् (अग्नौ) स्वयं तेजस्वी राजा के समीप (पदं कृणोति) अपना पद प्राप्त करता है, तब (एषः) वह (यस्य) जिसका (प्रहितः दूतः) भेजा हुआ दूत आता है (तस्मै मृत्यवे) उस मृत्यतुल्य नरसंहारक वीर शत्रुयोद्धा (यमाय) सेना-नियन्ता के प्रतिषेध के लिये (नमः अस्तु) नमस्कार वा दण्ड का प्रयोग हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः कपोतो नैर्ऋतः॥ देवता—कपोतोपहतौ प्रायश्चित्तं वैश्वदेवम्॥ छन्दः—१ स्वराट् त्रिष्टुप्। २, ३ निचृत् त्रिष्टुप्। ४ भुरिक् त्रिष्टुप्। ५ त्रिष्टुप्॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें