ऋग्वेद - मण्डल 10/ सूक्त 165/ मन्त्र 3
ऋषिः - कपोतो नैर्ऋतः
देवता - कपोतापहतौप्रायश्चित्तं वैश्वदेवम्
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्र्यां प॒दं कृ॑णुते अग्नि॒धाने॑ । शं नो॒ गोभ्य॑श्च॒ पुरु॑षेभ्यश्चास्तु॒ मा नो॑ हिंसीदि॒ह दे॑वाः क॒पोत॑: ॥
स्वर सहित पद पाठहे॒तिः । प॒क्षिणी॑ । न । द॒भा॒ति॒ । अ॒स्मान् । आ॒ष्ट्र्याम् । प॒दम् । कृ॒णु॒ते॒ । अ॒ग्नि॒ऽधाने॑ । शम् । नः॒ । गोभ्यः॑ । च॒ । पुरु॑षेभ्यः । च॒ । अ॒स्तु॒ । मा । नः॒ । हिं॒सी॒त् । इ॒ह । दे॒वाः॒ । क॒पोतः॑ ॥
स्वर रहित मन्त्र
हेतिः पक्षिणी न दभात्यस्मानाष्ट्र्यां पदं कृणुते अग्निधाने । शं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मा नो हिंसीदिह देवाः कपोत: ॥
स्वर रहित पद पाठहेतिः । पक्षिणी । न । दभाति । अस्मान् । आष्ट्र्याम् । पदम् । कृणुते । अग्निऽधाने । शम् । नः । गोभ्यः । च । पुरुषेभ्यः । च । अस्तु । मा । नः । हिंसीत् । इह । देवाः । कपोतः ॥ १०.१६५.३
ऋग्वेद - मण्डल » 10; सूक्त » 165; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 23; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 23; मन्त्र » 3
विषय - दूत सदा प्रजा की सुख शान्ति का ध्यान रखें।
भावार्थ -
(पक्षिणी हेतिः) दोनों पक्षों वाली सेना, (अस्मान् न दभाति) हमारा नाश न करे। (आष्ट्रयां) व्यापक सेना में वह विद्वान् पुरुष (अग्नि-धाने) अग्निवत् तेजस्वी पद के योग्य स्थान पर (पदं कृणुते) मानपद प्राप्त करता है। हे (देवाः) विद्वान् जनो ! वह (कपोतः) अद्भुतवर्णवाला पुरुष (नः मा हिंसीत) हमें न मारे। (नः गोभ्यः शम्, पुरुषेभ्यः च शम् अस्तु) हमारी गौओं और पुरुषों के लिये भी वह शान्तिदायक हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः कपोतो नैर्ऋतः॥ देवता—कपोतोपहतौ प्रायश्चित्तं वैश्वदेवम्॥ छन्दः—१ स्वराट् त्रिष्टुप्। २, ३ निचृत् त्रिष्टुप्। ४ भुरिक् त्रिष्टुप्। ५ त्रिष्टुप्॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें