साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 167/ मन्त्र 1
ऋषिः - विश्वामित्रजमदग्नी
देवता - इन्द्र:
छन्दः - स्वराडार्चीजगती
स्वरः - निषादः
तुभ्ये॒दमि॑न्द्र॒ परि॑ षिच्यते॒ मधु॒ त्वं सु॒तस्य॑ क॒लश॑स्य राजसि । त्वं र॒यिं पु॑रु॒वीरा॑मु नस्कृधि॒ त्वं तप॑: परि॒तप्या॑जय॒: स्व॑: ॥
स्वर सहित पद पाठतुभ्य॑ । इ॒दम् । इ॒न्द्र॒ । परि॑ । सि॒च्य॒ते॒ । मधु॑ । त्वम् । सु॒तस्य॑ । क॒लश॑स्य । रा॒ज॒सि॒ । त्वम् । र॒यिम् । पु॒रु॒ऽवीरा॑म् । ऊँ॒ इति॑ । नः॒ । कृ॒धि॒ । त्वम् । तपः॑ । प॒रि॒ऽतप्य॑ । अ॒ज॒यः॒ । स्वरिति॑ स्वः॑ ॥
स्वर रहित मन्त्र
तुभ्येदमिन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि । त्वं रयिं पुरुवीरामु नस्कृधि त्वं तप: परितप्याजय: स्व: ॥
स्वर रहित पद पाठतुभ्य । इदम् । इन्द्र । परि । सिच्यते । मधु । त्वम् । सुतस्य । कलशस्य । राजसि । त्वम् । रयिम् । पुरुऽवीराम् । ऊँ इति । नः । कृधि । त्वम् । तपः । परिऽतप्य । अजयः । स्व१रिति स्वः ॥ १०.१६७.१
ऋग्वेद - मण्डल » 10; सूक्त » 167; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 25; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 25; मन्त्र » 1
विषय - इन्द्र और लिङ्गोक्त देवता। राजा के समान आत्मा का वर्णन।
भावार्थ -
हे (इन्द्र) आत्मन् ! (तुभ्य इदं मधु परि सिच्यते) जिस प्रकार राजा की समृद्धि के लिये ही राष्ट्र में सर्वत्र जल-सेचन, कृषि-सेचन, अन्न-सेचन वा मधुपर्कादि किया दिया जाता है, उसी प्रकार (तुभ्य इम्) तेरे लिये ही (इदम्) यह सब (मधु) मधुर नाना फल, अन्न, बीजादि समस्त सुख-सामग्री, तेज, वृष्टि, जल आदि (परि सिच्यते) सींचा जाता है, बरसता है, (त्वं) तू ही (सुतस्य) इस उत्पन्न (कलशस्य) घटवद् देह के बीच में (राजसि) प्रकाशित होता है। (त्वं) तू ही (नः) हमारे (रयिम्) देह को (पुरुवीराम कृधि) इन्द्रियों रूप वीर अर्थात् ज्ञानग्राहक साधनों से युक्त करता है। (त्वं) तू ही (तपः परितप्य) तप करके (स्वः जयसि) समस्त सुखों को प्राप्त करता है। (२) राजा के पक्ष में मन्त्रार्थ स्पष्ट है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः विश्वामित्रजमदग्नी॥ देवता—१, २, ४ इन्द्रः। ३ लिङ्गोक्ताः॥ छन्दः—१ आर्चीस्वराड् जगती। २, ४ विराड् जगती। ३ जगती॥ चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें