ऋग्वेद - मण्डल 10/ सूक्त 166/ मन्त्र 5
ऋषिः - ऋषभो वैराजः शाक्वरो वा
देवता - सपत्नघ्नम्
छन्दः - महापङ्क्ति
स्वरः - पञ्चमः
यो॒ग॒क्षे॒मं व॑ आ॒दाया॒हं भू॑यासमुत्त॒म आ वो॑ मू॒र्धान॑मक्रमीम् । अ॒ध॒स्प॒दान्म॒ उद्व॑दत म॒ण्डूका॑ इवोद॒कान्म॒ण्डूका॑ उद॒कादि॑व ॥
स्वर सहित पद पाठयो॒ग॒ऽक्षे॒मम् । वः॒ । आ॒ऽदाय॑ । अ॒हम् । भू॒या॒स॒म् । उ॒त्ऽत॒मः । आ । वः॒ । मू॒र्धान॑म् । अ॒क्र॒मी॒म् । अ॒धः॒ऽप॒दात् । मे॒ । उत् । व॒द॒त॒ । म॒ण्डूकाः॑ऽइव । उ॒द॒कात् । म॒ण्डूकाः॑ । उ॒द॒कात्ऽइ॑व ॥
स्वर रहित मन्त्र
योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम् । अधस्पदान्म उद्वदत मण्डूका इवोदकान्मण्डूका उदकादिव ॥
स्वर रहित पद पाठयोगऽक्षेमम् । वः । आऽदाय । अहम् । भूयासम् । उत्ऽतमः । आ । वः । मूर्धानम् । अक्रमीम् । अधःऽपदात् । मे । उत् । वदत । मण्डूकाःऽइव । उदकात् । मण्डूकाः । उदकात्ऽइव ॥ १०.१६६.५
ऋग्वेद - मण्डल » 10; सूक्त » 166; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 24; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 24; मन्त्र » 5
विषय - राजा को शिरोमणि होने का उपदेश। जलों में मेंडक के तुल्य सर्वोपरि और स्वच्छन्द, निर्भय होने का उपदेश।
भावार्थ -
(अहम्) मैं (वः) आप लोगों के (योगक्षेमं आदाय) अप्राप्त धन की प्राप्ति और प्राप्त धन की रक्षा अर्थात् भविष्य की आय और सञ्चित धन को प्राप्त करके (उत्तमः भूयासम्) सबसे उत्तम हो जाऊं। मैं (वः) आप लोगों के (मूर्धानाम् अक्रमीम्) शिरो भाग को प्राप्त होऊं, आप के बीच शिरोमणि होऊं। आप लोग (मे पदात् अधः) मेरे पद से नीचे रह कर (उदकात् मंडूका इव) जल से मेंडकों के समान (उत् वदत) ऊपर मुख करके बोलो, (उदकात् इव मण्डूका) और जल से निकल कर जल में रहने वाले वा निमग्न जन्तुओं के तुल्य ही जीवित रहो। इति चतुर्विंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिर्ऋषभो वैराजः शाकरो वा॥ देवता—सपत्नघ्नम्॥ छन्द:– १, २ अनुष्टुप्। ३, ४ निचृदनुष्टुप्। ५ महापक्तिः। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें