ऋग्वेद - मण्डल 10/ सूक्त 173/ मन्त्र 6
ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒भि सोमं॑ मृशामसि । अथो॑ त॒ इन्द्र॒: केव॑ली॒र्विशो॑ बलि॒हृत॑स्करत् ॥
स्वर सहित पद पाठध्रु॒वम् । ध्रु॒वेण॑ । ह॒विषा॑ । अ॒भि । सोम॑म् । मृ॒शा॒म॒सि॒ । अथो॒ इति॑ । ते॒ । इन्द्रः॑ । केव॑लीः । विशः॑ । ब॒लि॒ऽहृतः॑ । क॒र॒त् ॥
स्वर रहित मन्त्र
ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि । अथो त इन्द्र: केवलीर्विशो बलिहृतस्करत् ॥
स्वर रहित पद पाठध्रुवम् । ध्रुवेण । हविषा । अभि । सोमम् । मृशामसि । अथो इति । ते । इन्द्रः । केवलीः । विशः । बलिऽहृतः । करत् ॥ १०.१७३.६
ऋग्वेद - मण्डल » 10; सूक्त » 173; मन्त्र » 6
अष्टक » 8; अध्याय » 8; वर्ग » 31; मन्त्र » 6
अष्टक » 8; अध्याय » 8; वर्ग » 31; मन्त्र » 6
विषय - राजा के सहयोगी बलाध्यक्ष का कर्त्तव्य।
भावार्थ -
हम (ध्रुवेण हविषा) स्थायी साधन से ही (ध्रुवं सोमं) स्थायी शासक को (अभि मृशामसि) विचार पूर्वक प्राप्त करें। हे राजन् ! (इन्द्रः) शत्रुहन्ता वीर पुरुष (अथो) अनन्तर, (ते विशः) तेरी प्रजाओं को (केवलीः) केवल तेरी ही प्रजाएं, और (ते बलि-हृतः) तेरे लिये कर देने वाली (करत्) करे। इत्येकविंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिध्रुवः॥ देवता—राज्ञः स्तुतिः॥ छन्दः—१ , ३–५ अनुष्टुप्। २ भुरिगनुष्टुप्। ६ निचृदनुष्टुप्॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें