Loading...
ऋग्वेद मण्डल - 10 के सूक्त 173 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 173/ मन्त्र 6
    ऋषिः - ध्रुवः देवता - राज्ञःस्तुतिः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒भि सोमं॑ मृशामसि । अथो॑ त॒ इन्द्र॒: केव॑ली॒र्विशो॑ बलि॒हृत॑स्करत् ॥

    स्वर सहित पद पाठ

    ध्रु॒वम् । ध्रु॒वेण॑ । ह॒विषा॑ । अ॒भि । सोम॑म् । मृ॒शा॒म॒सि॒ । अथो॒ इति॑ । ते॒ । इन्द्रः॑ । केव॑लीः । विशः॑ । ब॒लि॒ऽहृतः॑ । क॒र॒त् ॥


    स्वर रहित मन्त्र

    ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि । अथो त इन्द्र: केवलीर्विशो बलिहृतस्करत् ॥

    स्वर रहित पद पाठ

    ध्रुवम् । ध्रुवेण । हविषा । अभि । सोमम् । मृशामसि । अथो इति । ते । इन्द्रः । केवलीः । विशः । बलिऽहृतः । करत् ॥ १०.१७३.६

    ऋग्वेद - मण्डल » 10; सूक्त » 173; मन्त्र » 6
    अष्टक » 8; अध्याय » 8; वर्ग » 31; मन्त्र » 6

    भावार्थ -
    हम (ध्रुवेण हविषा) स्थायी साधन से ही (ध्रुवं सोमं) स्थायी शासक को (अभि मृशामसि) विचार पूर्वक प्राप्त करें। हे राजन् ! (इन्द्रः) शत्रुहन्ता वीर पुरुष (अथो) अनन्तर, (ते विशः) तेरी प्रजाओं को (केवलीः) केवल तेरी ही प्रजाएं, और (ते बलि-हृतः) तेरे लिये कर देने वाली (करत्) करे। इत्येकविंशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - ऋषिध्रुवः॥ देवता—राज्ञः स्तुतिः॥ छन्दः—१ , ३–५ अनुष्टुप्। २ भुरिगनुष्टुप्। ६ निचृदनुष्टुप्॥ षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top