साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 178/ मन्त्र 2
ऋषिः - अरिष्टनेमिस्तार्क्ष्यः
देवता - तार्क्ष्यः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इन्द्र॑स्येव रा॒तिमा॒जोहु॑वानाः स्व॒स्तये॒ नाव॑मि॒वा रु॑हेम । उर्वी॒ न पृथ्वी॒ बहु॑ले॒ गभी॑रे॒ मा वा॒मेतौ॒ मा परे॑तौ रिषाम ॥
स्वर सहित पद पाठइन्द्र॑स्यऽइव । रा॒तिम् । आ॒ऽजोहु॑वानाः । स्व॒स्तये॑ । नाव॑म्ऽइव । आ । रु॒हे॒म॒ । उर्वी॒ इति॑ । न । पृथ्वी॒ इति॑ । बहु॑ले॒ इति॑ । गभी॑रे॒ इति॑ । मा । वा॒म् । आऽइ॑तौ । मा । परा॑ऽइतौ । रि॒षा॒म॒ ॥
स्वर रहित मन्त्र
इन्द्रस्येव रातिमाजोहुवानाः स्वस्तये नावमिवा रुहेम । उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषाम ॥
स्वर रहित पद पाठइन्द्रस्यऽइव । रातिम् । आऽजोहुवानाः । स्वस्तये । नावम्ऽइव । आ । रुहेम । उर्वी इति । न । पृथ्वी इति । बहुले इति । गभीरे इति । मा । वाम् । आऽइतौ । मा । पराऽइतौ । रिषाम ॥ १०.१७८.२
ऋग्वेद - मण्डल » 10; सूक्त » 178; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 36; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 36; मन्त्र » 2
विषय - प्रभु के तुल्य गुण। विद्युत् के द्वारा यन्त्रों का प्रयोग उनसे आकाश स्थलादि का विवरण।
भावार्थ -
हम (इन्द्रस्य इव रातिम्) उस परमैश्वर्यवान् प्रभु के तुल्य विद्युत् के ही दान को (आजोहुवानाः) पुनः पुनः प्राप्त करते हुए (स्वस्तये) कल्याण के लिये (नावम् इव) नौका के तुल्य ही (उर्वी पृथ्वी बहुले गभीरे) बहुत गंभीर, विस्तृत, विशाल पृथ्वी आकाश इन दोनों को (आरुहेम) आरूढ़ हों, उन पर यन्त्रों द्वारा विचरें। आकाश पृथ्वी दोनों में हम (आ इतो परा इतौ) आते और जाते समय भी (मा रिषाम) पीड़ित न हों।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिररिष्टनेमिस्तार्क्ष्यः॥ देवता—तार्क्ष्यः॥ छन्द:- १ विराट् त्रिष्टुप्। २ निचृत् त्रिष्टुप्। ३ त्रिष्टुप्॥ तृचं सूक्तम्॥
इस भाष्य को एडिट करें