साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 178/ मन्त्र 3
ऋषिः - अरिष्टनेमिस्तार्क्ष्यः
देवता - तार्क्ष्यः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
स॒द्यश्चि॒द्यः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॒तान॑ । स॒ह॒स्र॒साः श॑त॒सा अ॑स्य॒ रंहि॒र्न स्मा॑ वरन्ते युव॒तिं न शर्या॑म् ॥
स्वर सहित पद पाठस॒द्यः । चि॒त् । यः । शव॑सा । पञ्च॑ । कृ॒ष्टीः । सूर्यः॑ऽइव । ज्योति॑षा । अ॒पः । त॒तान॑ । स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । अ॒स्य॒ । रंहिः॑ । न । स्म॒ । व॒र॒न्ते॒ । यु॒व॒तिम् । न । शर्या॑म् ॥
स्वर रहित मन्त्र
सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान । सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्याम् ॥
स्वर रहित पद पाठसद्यः । चित् । यः । शवसा । पञ्च । कृष्टीः । सूर्यःऽइव । ज्योतिषा । अपः । ततान । सहस्रऽसाः । शतऽसाः । अस्य । रंहिः । न । स्म । वरन्ते । युवतिम् । न । शर्याम् ॥ १०.१७८.३
ऋग्वेद - मण्डल » 10; सूक्त » 178; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 36; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 36; मन्त्र » 3
विषय - अतिशीघ्र अदम्य वेगवान् विद्युत् का वर्णन। पक्षान्तर में तार्क्ष्य आत्मा। पांच कृष्टि पांच इन्द्रियगण। शर्या युवति का रहस्य।
भावार्थ -
जो (सद्यः चित्) शीघ्र ही, (शवसा) बल से (सूर्यः इव ज्योतिषा) तेज से सूर्य के तुल्य (पञ्च कृष्टीः) पांचों प्रकार के मनुष्यों को (अपः ततान) मेघवत् जल देता, नाना कर्म कराता है। वह (सहस्र-साः शत-साः) सैकड़ों, हज़ारों ऐश्वर्यों को देने वाला है। (शर्याम् युवतिं न) लक्ष्य का भेद करने वाली बाण की दण्डी, वा नालिका के तुल्य अथवा शत्रु की हिंसा करने वाली नाना रसादि मिश्रणों से बनी कृत्या के तुल्य (अस्य रंहिः) इसके वेग को कोई (न वरन्ते स्म) नहीं रोक सकते। यहां ‘युवति’ शब्द का अर्थ स्त्री नहीं। अध्यात्म में—तार्क्ष्य आत्मा है। पांच कृष्टि पांच इन्द्रियगण हैं, वे अश्व के तुल्य देह में आत्मा को विषयों की ओर खेचते हैं। इति षड्त्रिंशो वर्गः॥
टिप्पणी -
‘शर्या युवति’ नाम कृत्या का प्रकरण देखो (अथर्व का० १२।१॥)
ऋषि | देवता | छन्द | स्वर - ऋषिररिष्टनेमिस्तार्क्ष्यः॥ देवता—तार्क्ष्यः॥ छन्द:- १ विराट् त्रिष्टुप्। २ निचृत् त्रिष्टुप्। ३ त्रिष्टुप्॥ तृचं सूक्तम्॥
इस भाष्य को एडिट करें