ऋग्वेद - मण्डल 10/ सूक्त 18/ मन्त्र 1
ऋषिः - सङ्कुसुको यामायनः
देवता - मृत्यु
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा न॑: प्र॒जां री॑रिषो॒ मोत वी॒रान् ॥
स्वर सहित पद पाठपर॑म् । मृ॒त्यो॒ इति॑ । अनु॑ । परा॑ । इ॒हि॒ । पन्था॑म् । यः । ते॒ । स्वः । इत॑रः । दे॒व॒ऽयाना॑त् । चक्षु॑ष्मते । शृ॒ण्व॒ते । ते॒ । ब्र॒वी॒मि॒ । मा । नः॒ । प्र॒ऽजाम् । रि॒रि॒षः॒ । मा । उ॒त । वी॒रान् ॥
स्वर रहित मन्त्र
परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा न: प्रजां रीरिषो मोत वीरान् ॥
स्वर रहित पद पाठपरम् । मृत्यो इति । अनु । परा । इहि । पन्थाम् । यः । ते । स्वः । इतरः । देवऽयानात् । चक्षुष्मते । शृण्वते । ते । ब्रवीमि । मा । नः । प्रऽजाम् । रिरिषः । मा । उत । वीरान् ॥ १०.१८.१
ऋग्वेद - मण्डल » 10; सूक्त » 18; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 26; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 26; मन्त्र » 1
विषय - मृत्यु। दीर्घजीवन का उद्देश्य। देवयान और पितृयाण मार्ग।
भावार्थ -
हे (मृत्यो) मरणशील पुरुष ! तू (परं पन्थाम्) सब से उत्तम मार्ग का (अनु इहि, परा इहि) अनुसरण कर और दूर दीर्घकाल तक जा। तू उस मार्ग का ग्रहण कर (यः ते स्वः) जो तेरा अपना अभिमत है और (देव-यानात् इतरः) देव, तेजस्वी आदित्य ब्रह्मचारी, सर्वविजयी, मुमुक्षुओं से जाने योग्य मोक्ष मार्ग से अतिरिक्त है। (चक्षुष्मते) आंख वाले, और (शृण्वते) सुनने वाले (ते ब्रवीभि) तुझे उपदेश करता हूँ कि तू (नः प्रजां मा रीरिषः) हमारी संतान का नाश न कर (उत मा वीरान्) और पुत्रों वा प्राणों का भी नाश न कर।
टिप्पणी -
चतुर्थ चरण में अथर्ववेद (१२। २। २१) में ‘इहेमे वीराः बहवो भवन्तु’ पाठ है। यहां ये बहुत से पुत्र हों। फलतः देवयान मार्ग अर्थात् अमृतमय मोक्ष-मार्ग से जाने में असमर्थ पुरुष मृत्यु-मार्ग वा पितृयाण मार्ग से जाता है। वही मृत्यु है। तो भी वह लोक में सबसे उत्तम गृहस्थ मार्ग का अवलम्बन करे, दीर्घ से दीर्घ जीवन व्यतीत करे जिससे उत्तम २ अगली संतानें हों और वे भी दीर्घजीवी हों।
ऋषि | देवता | छन्द | स्वर - सङ्कुसुको यामायन ऋषिः॥ देवताः–१–मृत्युः ५ धाता। ३ त्वष्टा। ७—१३ पितृमेधः प्रजापतिर्वा॥ छन्द:- १, ५, ७–९ निचृत् त्रिष्टुप्। २—४, ६, १२, १३ त्रिष्टुप्। १० भुरिक् त्रिष्टुप्। ११ निचृत् पंक्तिः। १४ निचृदनुष्टुप्। चतुर्दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें