ऋग्वेद - मण्डल 10/ सूक्त 18/ मन्त्र 2
मृ॒त्योः प॒दं यो॒पय॑न्तो॒ यदैत॒ द्राघी॑य॒ आयु॑: प्रत॒रं दधा॑नाः । आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ॥
स्वर सहित पद पाठमृ॒त्योः । प॒दम् । यो॒पय॑न्तः । यत् । ऐत॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः । आ॒प्याय॑मानाः । प्र॒ऽजया॑ । धने॑न । शु॒द्धाः । पू॒ताः । भ॒व॒त॒ । य॒ज्ञि॒या॒सः॒ ॥
स्वर रहित मन्त्र
मृत्योः पदं योपयन्तो यदैत द्राघीय आयु: प्रतरं दधानाः । आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः ॥
स्वर रहित पद पाठमृत्योः । पदम् । योपयन्तः । यत् । ऐत । द्राघीयः । आयुः । प्रऽतरम् । दधानाः । आप्यायमानाः । प्रऽजया । धनेन । शुद्धाः । पूताः । भवत । यज्ञियासः ॥ १०.१८.२
ऋग्वेद - मण्डल » 10; सूक्त » 18; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 26; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 26; मन्त्र » 2
विषय - मृत्यपद का लोप।
भावार्थ -
हे (यज्ञियासः) उत्तम यज्ञशील जनों ! आप लोग (मृत्योः पदं) मृत्यु के आने के कारण को (योपयन्तः) दूर करते हुए (यत् ऐत) जब जाओगे तो आप लोग (द्राघीयः) अतिदीर्घ (प्रतरं) अति उत्तम (आयुः दधानाः भवत) जीवन धारण करने वाले होवोगे। और (प्रजया धनेन) प्रजा और धन से (आ-प्यायमानाः) बढ़ते हुए और (शुद्धाः पूताः भवत) शुद्ध पवित्र होकर रहा करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - सङ्कुसुको यामायन ऋषिः॥ देवताः–१–मृत्युः ५ धाता। ३ त्वष्टा। ७—१३ पितृमेधः प्रजापतिर्वा॥ छन्द:- १, ५, ७–९ निचृत् त्रिष्टुप्। २—४, ६, १२, १३ त्रिष्टुप्। १० भुरिक् त्रिष्टुप्। ११ निचृत् पंक्तिः। १४ निचृदनुष्टुप्। चतुर्दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें