ऋग्वेद - मण्डल 10/ सूक्त 18/ मन्त्र 3
इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिर्नो अ॒द्य । प्राञ्चो॑ अगाम नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयु॑: प्रत॒रं दधा॑नाः ॥
स्वर सहित पद पाठइ॒मे । जी॒वाः । वि । मृ॒तैः । आ । अ॒व॒वृ॒त्र॒न् । अभू॑त् । भ॒द्रा । दे॒वऽहू॑तिः । नः॒ । अ॒द्य । प्राञ्चः॑ । अ॒गा॒म॒ । नृ॒तये॑ । हसा॑य । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ॥
स्वर रहित मन्त्र
इमे जीवा वि मृतैराववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य । प्राञ्चो अगाम नृतये हसाय द्राघीय आयु: प्रतरं दधानाः ॥
स्वर रहित पद पाठइमे । जीवाः । वि । मृतैः । आ । अववृत्रन् । अभूत् । भद्रा । देवऽहूतिः । नः । अद्य । प्राञ्चः । अगाम । नृतये । हसाय । द्राघीयः । आयुः । प्रऽतरम् । दधानाः ॥ १०.१८.३
ऋग्वेद - मण्डल » 10; सूक्त » 18; मन्त्र » 3
अष्टक » 7; अध्याय » 6; वर्ग » 26; मन्त्र » 3
अष्टक » 7; अध्याय » 6; वर्ग » 26; मन्त्र » 3
विषय - दीर्घ जीवन का उपदेश।
भावार्थ -
(इमे जीवाः) ये जीवित जन (मृतैः वि आववृत्रन्) मरे बन्धुजनों से घिरे न रहें, उनसे परे रहें। उनमें मृत्युएं न हुआ करें। (अद्य) आज के तुल्य सदा (नः) हमें (भद्रा) सुखदायी, कल्याण-कारी (देव-हूतिः) विद्वानों का उपदेश (अभूत्) हो। जिससे हम (द्राघीयः प्रतरं आयुः) दीर्घतम अति उत्कृष्ट जीवन को (दधानाः) धारण करते हुए (नृतये हसाय) नृत्य, हास्य, आनन्द-प्रसन्नता प्राप्त करने के लिये (प्राञ्चः अगाम) उत्तम, आगे के मार्ग पर अग्रसर हों, आगे बढ़ें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - सङ्कुसुको यामायन ऋषिः॥ देवताः–१–मृत्युः ५ धाता। ३ त्वष्टा। ७—१३ पितृमेधः प्रजापतिर्वा॥ छन्द:- १, ५, ७–९ निचृत् त्रिष्टुप्। २—४, ६, १२, १३ त्रिष्टुप्। १० भुरिक् त्रिष्टुप्। ११ निचृत् पंक्तिः। १४ निचृदनुष्टुप्। चतुर्दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें