ऋग्वेद - मण्डल 10/ सूक्त 18/ मन्त्र 4
इ॒मं जी॒वेभ्य॑: परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम् । श॒तं जी॑वन्तु श॒रद॑: पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥
स्वर सहित पद पाठइ॒मम् । जी॒वेभ्यः॑ । प॒रि॒ऽधिम् । दा॒धा॒मि॒ । मा । ए॒षा॒म् । नु । गा॒त् । अप॑रः । अर्थ॑म् । ए॒तम् । श॒तम् । जी॒व॒न्तु॒ । श॒रदः॑ । पु॒रू॒चीः । अ॒न्तः । मृ॒त्युम् । द॒ध॒ता॒म् । पर्व॑तेन ॥
स्वर रहित मन्त्र
इमं जीवेभ्य: परिधिं दधामि मैषां नु गादपरो अर्थमेतम् । शतं जीवन्तु शरद: पुरूचीरन्तर्मृत्युं दधतां पर्वतेन ॥
स्वर रहित पद पाठइमम् । जीवेभ्यः । परिऽधिम् । दाधामि । मा । एषाम् । नु । गात् । अपरः । अर्थम् । एतम् । शतम् । जीवन्तु । शरदः । पुरूचीः । अन्तः । मृत्युम् । दधताम् । पर्वतेन ॥ १०.१८.४
ऋग्वेद - मण्डल » 10; सूक्त » 18; मन्त्र » 4
अष्टक » 7; अध्याय » 6; वर्ग » 26; मन्त्र » 4
अष्टक » 7; अध्याय » 6; वर्ग » 26; मन्त्र » 4
विषय - मनुष्य की परम आयु १०० वर्ष। (
भावार्थ -
मैं (जीवेभ्यः) जीवनधारी मनुष्यों के हितार्थ (इमं परि-धिं) इस प्राणरक्षक व्यवस्था को (दधामि) स्थापन करता हूँ। (एषां) इन जीवों में से (अपरः) कोई भी (एतम् अर्थं मा गात् नु) उस मृत्यु के मार्ग से न जावे। समस्त जीवगण (शतं शरदः) सौ बरस (पुरूची) और भी बहुत अधिक वर्ष (जीवन्तु) जीवें। और (पर्वतेन) पालन पोषणकारी उपाय से (मृत्युम् अन्तः दधताम्) प्रकोट से शत्रु के समान मृत्यु को अन्तर्हित करें, दूर करें।
टिप्पणी -
‘तिरो मृत्युं’ इति अथर्व (कां० १२। २। २३) गतः पाठः।
ऋषि | देवता | छन्द | स्वर - सङ्कुसुको यामायन ऋषिः॥ देवताः–१–मृत्युः ५ धाता। ३ त्वष्टा। ७—१३ पितृमेधः प्रजापतिर्वा॥ छन्द:- १, ५, ७–९ निचृत् त्रिष्टुप्। २—४, ६, १२, १३ त्रिष्टुप्। १० भुरिक् त्रिष्टुप्। ११ निचृत् पंक्तिः। १४ निचृदनुष्टुप्। चतुर्दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें