साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 181/ मन्त्र 1
ऋषिः - प्रथो वासिष्ठः
देवता - विश्वेदेवा:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो॑ ह॒विर्यत् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ॥
स्वर सहित पद पाठप्रथः॑ । च॒ । यस्य॑ । स॒ऽप्रथः॑ । च॒ । नाम॑ । आनु॑ऽस्तुभस्य । ह॒विषः॑ । ह॒विः । यत् । धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । र॒थ॒म्ऽत॒रम् । आ । ज॒भा॒र॒ । वसि॑ष्ठः ॥
स्वर रहित मन्त्र
प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् । धातुर्द्युतानात्सवितुश्च विष्णो रथंतरमा जभारा वसिष्ठः ॥
स्वर रहित पद पाठप्रथः । च । यस्य । सऽप्रथः । च । नाम । आनुऽस्तुभस्य । हविषः । हविः । यत् । धातुः । द्युतानात् । सवितुः । च । विष्णोः । रथम्ऽतरम् । आ । जभार । वसिष्ठः ॥ १०.१८१.१
ऋग्वेद - मण्डल » 10; सूक्त » 181; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 39; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 39; मन्त्र » 1
विषय - विश्वदेव। मेघ से विद्युत् आदि प्राप्ति का उपदेश। ज्ञान- पक्ष में गुरु से विद्या प्राप्ति का उपदेश।
भावार्थ -
(वसिष्ठः) सब बसने वालों में सब से उत्तम, प्रजाओं में राजा के तुल्य विद्वान् पुरुष, (द्युतानात्) चमकने वाले और (धातुः) धारण पोषण करने वाले मेघ से (विष्णोः च सवितुः) विविध जलों को बहाने वाले, सर्वप्रेरक सूर्य से, (रथन्तरं) अति वेग से युक्त ऐसे साधन विद्युत् आदि को (आ जभार) प्राप्त करे। (यस्य नाम) जिसका नाम या स्वरूप वा बल (प्रथः च सप्रथः च) विस्तृत और समान रूप से विस्तृत करने वाला है। और (यत्) जो (आनुष्टुभः हविषः हविः) प्रतिस्तम्भन अर्थात् रोकने वाले (हविषः) साधनों में (हविः) उत्तम ग्रहण करने योग्य है। ज्ञान-पक्ष में—(वसिष्ठः) उत्तम वसु ब्रह्मचारी विद्वान् (धातुः द्युतानात्) तेजस्वी पोषक गुरु से और (विष्णोः च सवितुः) पिता के तुल्य विद्वान् से (रथन्तरम्) उत्तम २ उपदेश ग्रहण करे। जिसका नाम, रूप (प्रथः सप्रथः च) विस्तृत और सव्याख्यान है, और (अनुष्टुभस्य हविषः हविः) प्रतिदिन उपदेश योग्य ज्ञान का परम ग्राह्य रूप है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः प्रथो वासिष्ठः। २ संप्रथो भारद्वाजः॥ ३ धर्मः सौर्यः॥ विश्वेदेवा देवताः। छन्दः- १ निचृत् त्रिष्टुप्। २ त्रिष्टुप्। ३ पादनिचृत् त्रिष्टुप्॥ तृचं सूक्तम्॥
इस भाष्य को एडिट करें