साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 181/ मन्त्र 2
ऋषिः - सप्रथो भारद्वाजः
देवता - विश्वेदेवा:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
अवि॑न्द॒न्ते अति॑हितं॒ यदासी॑द्य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑र्भ॒रद्वा॑जो बृ॒हदा च॑क्रे अ॒ग्नेः ॥
स्वर सहित पद पाठअवि॑न्दन् । ते । अति॑ऽहितम् । यत् । आसी॑त् । य॒ज्ञस्य॑ । धाम॑ । प॒र॒मम् । गुहा॑ । यत् । धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । भ॒रत्ऽवा॑जः । बृ॒हत् । आ । च॒क्रे॒ । अ॒ग्नेः ॥
स्वर रहित मन्त्र
अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् । धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः ॥
स्वर रहित पद पाठअविन्दन् । ते । अतिऽहितम् । यत् । आसीत् । यज्ञस्य । धाम । परमम् । गुहा । यत् । धातुः । द्युतानात् । सवितुः । च । विष्णोः । भरत्ऽवाजः । बृहत् । आ । चक्रे । अग्नेः ॥ १०.१८१.२
ऋग्वेद - मण्डल » 10; सूक्त » 181; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 39; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 39; मन्त्र » 2
विषय - प्रभु और गुरुओं से ज्ञान-प्राप्ति।
भावार्थ -
(यत्) जो (यज्ञस्य) यज्ञ, सर्वोपास्य प्रभु का (परमं धाम) परम तेज (गुहा) परम गुप्त स्थान, बुद्धि रूप गुफा में है और (यत्) जो (अति-हितम् आसीत्) सब से परे स्थित है उस (बृहत्) महान् ज्ञान को (द्युतानात् धातुः) तेजस्वी, धारणकर्त्ता, (विष्णोः च सवितुः) व्यापक, सर्वोत्पादक एवं (अग्नेः) ज्ञानमय प्रभु एवं गुरु जनों से (भरद्-वाजः) ज्ञान, बल और ऐश्वर्य का धारक विद्वान् (आ चक्रे) ग्रहण करता है। (२) इसी प्रकार बल-धारक विद्वान् विद्युत्, सूर्य, अग्नि आदि से गुप्त बल, तेज को ग्रहण करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः प्रथो वासिष्ठः। २ संप्रथो भारद्वाजः॥ ३ धर्मः सौर्यः॥ विश्वेदेवा देवताः। छन्दः- १ निचृत् त्रिष्टुप्। २ त्रिष्टुप्। ३ पादनिचृत् त्रिष्टुप्॥ तृचं सूक्तम्॥
इस भाष्य को एडिट करें