Loading...
ऋग्वेद मण्डल - 10 के सूक्त 181 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 181/ मन्त्र 3
    ऋषिः - धर्मः सौर्यः देवता - विश्वेदेवा: छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    ते॑ऽविन्द॒न्मन॑सा॒ दीध्या॑ना॒ यजु॑: ष्क॒न्नं प्र॑थ॒मं दे॑व॒यान॑म् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या॑दभरन्घ॒र्ममे॒ते ॥

    स्वर सहित पद पाठ

    ते । अ॒वि॒न्द॒न् । मन॑सा । दीध्या॑नाः । यजुः॑ । स्क॒न्नम् । प्र॒थ॒मम् । दे॒व॒ऽयान॑म् । धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । आ । सूर्या॑त् । अ॒भ॒र॒न् । घ॒र्मम् । ए॒ते ॥


    स्वर रहित मन्त्र

    तेऽविन्दन्मनसा दीध्याना यजु: ष्कन्नं प्रथमं देवयानम् । धातुर्द्युतानात्सवितुश्च विष्णोरा सूर्यादभरन्घर्ममेते ॥

    स्वर रहित पद पाठ

    ते । अविन्दन् । मनसा । दीध्यानाः । यजुः । स्कन्नम् । प्रथमम् । देवऽयानम् । धातुः । द्युतानात् । सवितुः । च । विष्णोः । आ । सूर्यात् । अभरन् । घर्मम् । एते ॥ १०.१८१.३

    ऋग्वेद - मण्डल » 10; सूक्त » 181; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 39; मन्त्र » 3

    भावार्थ -
    (ते) वे (दीध्यानाः) तेजस्वी लोग (प्रथमं) सर्वश्रेष्ठ, (देव-यानम्) विद्वानों के प्राप्त करने योग्य (स्कन्नं) परम प्राप्य, ज्ञान (यजुः) उपास्य को (मनसा अविन्दन्) मन से, ज्ञान से प्राप्त करते हैं। (ऐते) वे (द्युतानात् धातुः) चमकने वाले परिपोषक तत्त्व विद्युत् से, (विष्णोः च सवितुः च सूर्यात्) व्यापक और प्रेरक सूर्य से (धर्मम्) प्रकाश को (उत् अभरन) प्राप्त करते हैं। इसी प्रकार पूर्वोक्त गुण वाले विद्वान् जनों वा प्रभु से लोग ज्ञान का प्रकाश प्राप्त करते हैं। इत्येकोनचत्वारिंशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - ऋषिः प्रथो वासिष्ठः। २ संप्रथो भारद्वाजः॥ ३ धर्मः सौर्यः॥ विश्वेदेवा देवताः। छन्दः- १ निचृत् त्रिष्टुप्। २ त्रिष्टुप्। ३ पादनिचृत् त्रिष्टुप्॥ तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top