Loading...
ऋग्वेद मण्डल - 10 के सूक्त 183 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 183/ मन्त्र 3
    ऋषिः - प्राजावान्प्राजापत्यः देवता - अन्वृचं यजमानयजमानपत्नीहोत्राशिषः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः । अ॒हं प्र॒जा अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान् ॥

    स्वर सहित पद पाठ

    अ॒हम् । गर्भ॑म् । अ॒द॒धा॒म् । ओष॑धीषु । अ॒हम् । विश्वे॑षु । भुव॑नेषु । अ॒न्तरिति॑ । अ॒हम् । प्र॒ऽजाः । अ॒ज॒न॒य॒म् । पृ॒थि॒व्याम् । अ॒हम् । जनि॑ऽभ्यः । अ॒प॒रीषु॑ पु॒त्रान् ॥


    स्वर रहित मन्त्र

    अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः । अहं प्रजा अजनयं पृथिव्यामहं जनिभ्यो अपरीषु पुत्रान् ॥

    स्वर रहित पद पाठ

    अहम् । गर्भम् । अदधाम् । ओषधीषु । अहम् । विश्वेषु । भुवनेषु । अन्तरिति । अहम् । प्रऽजाः । अजनयम् । पृथिव्याम् । अहम् । जनिऽभ्यः । अपरीषु पुत्रान् ॥ १०.१८३.३

    ऋग्वेद - मण्डल » 10; सूक्त » 183; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 41; मन्त्र » 3

    भावार्थ -
    (अहम्) मैं कृषक तुल्य होकर (ओषधीषु) ओषधि, वनस्पतियों के बीच वायुवत् (गर्भम् अदधाम्) गर्भ को धारण कराऊं। (विश्वेषु भुवनेषु अन्तः) समस्त भुवनों के बीच में सूर्य के तुल्यवीर्यधारक दाराओं में गर्भ धारण कराऊं। (अहं पृथिव्याम्) मैं पृथिवी में मेघ या जल के तुल्य अपनी पृथिवी रूप जाया में (प्रजाः अजनयम्) सन्ततिएं उत्पन्न करूं। और (अहं) मैं (जनिभ्यः) सन्तान उत्पन्न करने वाली धर्म-दाराओं से और (अपरीषु) जो पर की न हों, अपनी हों, उनमें ही (पुत्रान् अजनयम्) पुत्रों को उत्पन्न करूं। आदरार्थ बहुवचन। इत्येकचत्वारिंशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - ऋषिः प्रजावान्प्राजापत्यः॥ अन्वृचं यजमानपत्नीहोत्रा शिषो देवताः॥ छन्द:-१ त्रिष्टुप्। २, ३ विराट् त्रिष्टुप्। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top