Loading...
ऋग्वेद मण्डल - 10 के सूक्त 185 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 185/ मन्त्र 1
    ऋषिः - सत्यधृतिर्वारुणिः देवता - अदितिः (स्वस्तययनम्) छन्दः - विराड्गायत्री स्वरः - षड्जः

    महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः । दु॒रा॒धर्षं॒ वरु॑णस्य ॥

    स्वर सहित पद पाठ

    महि॑ । त्री॒णाम् । अवः॑ । अ॒स्तु॒ । द्यु॒क्षम् । मि॒त्रस्य॑ । अ॒र्य॒म्णः । दुः॒ऽआ॒धर्ष॑म् । वरु॑णस्य ॥


    स्वर रहित मन्त्र

    महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य ॥

    स्वर रहित पद पाठ

    महि । त्रीणाम् । अवः । अस्तु । द्युक्षम् । मित्रस्य । अर्यम्णः । दुःऽआधर्षम् । वरुणस्य ॥ १०.१८५.१

    ऋग्वेद - मण्डल » 10; सूक्त » 185; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 43; मन्त्र » 1

    भावार्थ -
    (मित्रस्य) सर्व स्नेही, (अर्यम्णः) भीतरी और बाह्य शत्रुओं का नियन्त्रण करने वाले और (वरुणस्य) सबसे वरण करने योग्य, दुःखों के वारक इन (त्रीणाम्) तीनों का (द्युक्षं) अति प्रदीप्त, तेजस्वी, (अवः) रक्षण, ज्ञान और स्नेह (महि) महान् और (दुराधर्षं अस्तु) अन्यों द्वारा अपमान करने योग्य न हो।

    ऋषि | देवता | छन्द | स्वर - ऋषिः सत्यधृतिर्वारुणिः॥ देवता—अदितिः। स्वस्त्ययनम् ॥ छन्दः- १, ३ विराड् गायत्री। २ निचृद् गायत्री॥ तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top