ऋग्वेद - मण्डल 10/ सूक्त 22/ मन्त्र 1
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - इन्द्र:
छन्दः - पाद्निचृद्बृहती
स्वरः - मध्यमः
कुह॑ श्रु॒त इन्द्र॒: कस्मि॑न्न॒द्य जने॑ मि॒त्रो न श्रू॑यते । ऋषी॑णां वा॒ यः क्षये॒ गुहा॑ वा॒ चर्कृ॑षे गि॒रा ॥
स्वर सहित पद पाठकुह॑ । श्रु॒तः । इन्द्रः॑ । कस्मि॑न् । अ॒द्य । जने॑ । मि॒त्रः । न । श्रू॒य॒ते॒ । ऋषी॑णाम् । वा॒ । यः । क्षये॑ । गुहा॑ । वा॒ । चर्कृ॑षे । गि॒रा ॥
स्वर रहित मन्त्र
कुह श्रुत इन्द्र: कस्मिन्नद्य जने मित्रो न श्रूयते । ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा ॥
स्वर रहित पद पाठकुह । श्रुतः । इन्द्रः । कस्मिन् । अद्य । जने । मित्रः । न । श्रूयते । ऋषीणाम् । वा । यः । क्षये । गुहा । वा । चर्कृषे । गिरा ॥ १०.२२.१
ऋग्वेद - मण्डल » 10; सूक्त » 22; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 6; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 6; मन्त्र » 1
विषय - इन्द्र।
भावार्थ -
वह (इन्द्रः) ऐश्वर्यवान् प्रभु (कुह श्रुतः) कहां सुना जाता है ? उसके विषय में कहां यथार्थ रूप से श्रवण किया जाता है ? (अद्य) आज भी (मित्रः न श्रूयते) वह मित्र के समान, स्नेहवान् (कस्मिन् जने श्रूयते) किस जनसमूह में श्रवण किया जा सकता है ? उत्तर—(यः) जो (ऋषीणां क्षये) मन्त्रद्रष्टा विद्वानों के निवास स्थल में वा (गुहा) गुहावत् बुद्धि में स्थित है वह (गिरा चर्कृषे) वाणी द्वारा प्रकाश और स्तवन किया जाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विमद ऐन्द्रः प्रजापत्यो वा वसुकृद् वा वासुक्रः॥ इन्द्रो देवता॥ छन्द:- १,४,८, १०, १४ पादनिचृद् बृहती। ३, ११ विराड् बृहती। २, निचृत् त्रिष्टुप्। ५ पादनिचृत् त्रिष्टुष्। ७ आर्च्यनुष्टुप्। १५ निचृत् त्रिष्टुप्॥ पन्चदशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें