ऋग्वेद - मण्डल 10/ सूक्त 22/ मन्त्र 2
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - इन्द्र:
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
इ॒ह श्रु॒त इन्द्रो॑ अ॒स्मे अ॒द्य स्तवे॑ व॒ज्र्यृची॑षमः । मि॒त्रो न यो जने॒ष्वा यश॑श्च॒क्रे असा॒म्या ॥
स्वर सहित पद पाठइ॒ह । श्रु॒तः । इन्द्रः॑ । अ॒स्मे इति॑ । अ॒द्य । स्तवे॑ । व॒ज्री । ऋची॑षमः । मि॒त्रः । न । यः । जने॑षु । आ । यशः॑ । च॒क्रे । असा॑मि । आ ॥
स्वर रहित मन्त्र
इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्यृचीषमः । मित्रो न यो जनेष्वा यशश्चक्रे असाम्या ॥
स्वर रहित पद पाठइह । श्रुतः । इन्द्रः । अस्मे इति । अद्य । स्तवे । वज्री । ऋचीषमः । मित्रः । न । यः । जनेषु । आ । यशः । चक्रे । असामि । आ ॥ १०.२२.२
ऋग्वेद - मण्डल » 10; सूक्त » 22; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 6; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 6; मन्त्र » 2
विषय - परमेश्वर का निरूपण।
भावार्थ -
(यः) जो प्रभु (जनेषु) मनुष्यों में (असामि) पूर्ण (यशः चक्रे) अन्न वा यश उत्पन्न करता है, (अद्य) आज भी जो (वज्री) बलशाली (ऋचीषमः) अपनी स्तुति के अनुरूप है, वह (इन्द्रः) ऐश्वर्यवान् प्रभु हमारे द्वारा (इह श्रुतः) इस जगत् में श्रवण करने और (स्तवे) स्तुति करने योग्य है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विमद ऐन्द्रः प्रजापत्यो वा वसुकृद् वा वासुक्रः॥ इन्द्रो देवता॥ छन्द:- १,४,८, १०, १४ पादनिचृद् बृहती। ३, ११ विराड् बृहती। २, निचृत् त्रिष्टुप्। ५ पादनिचृत् त्रिष्टुष्। ७ आर्च्यनुष्टुप्। १५ निचृत् त्रिष्टुप्॥ पन्चदशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें