Loading...
ऋग्वेद मण्डल - 10 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 24/ मन्त्र 2
    ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता - इन्द्र: छन्दः - स्वराडार्चीपङ्क्ति स्वरः - पञ्चमः

    त्वां य॒ज्ञेभि॑रु॒क्थैरुप॑ ह॒व्येभि॑रीमहे । शची॑पते शचीनां॒ वि वो॒ मदे॒ श्रेष्ठं॑ नो धेहि॒ वार्यं॒ विव॑क्षसे ॥

    स्वर सहित पद पाठ

    त्वाम् । य॒ज्ञेभिः॑ । उ॒क्थैः । उप॑ । ह॒व्येभिः॑ । ई॒म॒हे॒ । शची॑ऽपते । श॒ची॒न॒म् । वि । वः॒ । मदे॑ । श्रेष्ठ॑म् । नः॒ । धे॒हि॒ । वार्य॑म् । विव॑क्षसे ॥


    स्वर रहित मन्त्र

    त्वां यज्ञेभिरुक्थैरुप हव्येभिरीमहे । शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं विवक्षसे ॥

    स्वर रहित पद पाठ

    त्वाम् । यज्ञेभिः । उक्थैः । उप । हव्येभिः । ईमहे । शचीऽपते । शचीनम् । वि । वः । मदे । श्रेष्ठम् । नः । धेहि । वार्यम् । विवक्षसे ॥ १०.२४.२

    ऋग्वेद - मण्डल » 10; सूक्त » 24; मन्त्र » 2
    अष्टक » 7; अध्याय » 7; वर्ग » 10; मन्त्र » 2

    भावार्थ -
    हे (शची-पते) शक्तियों और वाणियों के पालक ! हम लोग (यज्ञेभिः उक्थेभिः हत्येभिः) यज्ञों, मन्त्रों और खाद्य और आहुति योग्य पदार्थों सहित (त्वाम् इमहे) तुझे प्राप्त होते हैं ! तू (शचीनां श्रेष्ठं वार्यं नः धेहि) कर्मों का सर्वोत्तम वरणयोग्य फल प्रदान कर। हे मनुष्यो ! वह (विवक्षसे वः विमदे) महान् प्रभु आप सब को नाना प्रकार के आनन्द, तृप्ति-योग कराने में समर्थ है।

    ऋषि | देवता | छन्द | स्वर - ऋषिः विमद ऐन्द्रः प्रजापत्यो वा वसुकृद्वा वासुक्रः॥ देवताः १—३ इन्द्रः। ४-६ अश्विनौ। छन्द:- १ आस्तारपंक्तिः। २ आर्ची स्वराट् पक्तिः। ३ शङ्कुमती पंक्तिः। ४, ६ अनुष्टुप्। ५ निचृदनुष्टुप्। षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top