Loading...
ऋग्वेद मण्डल - 10 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 24/ मन्त्र 1
    ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता - इन्द्र: छन्दः - आस्तारपङ्क्ति स्वरः - पञ्चमः

    इन्द्र॒ सोम॑मि॒मं पि॑ब॒ मधु॑मन्तं च॒मू सु॒तम् । अ॒स्मे र॒यिं नि धा॑रय॒ वि वो॒ मदे॑ सह॒स्रिणं॑ पुरूवसो॒ विव॑क्षसे ॥

    स्वर सहित पद पाठ

    इन्द्र॑ । सोम॑म् । इ॒मम् । पि॒ब॒ । मधु॑ऽमन्तम् । च॒मू इति॑ । सु॒तम् । अ॒स्मे इति॑ । र॒यिम् । नि । धा॒र॒य॒ । वि । वः॒ । मदे॑ । स॒ह॒स्रिण॑म् । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । विव॑क्षसे ॥


    स्वर रहित मन्त्र

    इन्द्र सोममिमं पिब मधुमन्तं चमू सुतम् । अस्मे रयिं नि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे ॥

    स्वर रहित पद पाठ

    इन्द्र । सोमम् । इमम् । पिब । मधुऽमन्तम् । चमू इति । सुतम् । अस्मे इति । रयिम् । नि । धारय । वि । वः । मदे । सहस्रिणम् । पुरुवसो इति पुरुऽवसो । विवक्षसे ॥ १०.२४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 24; मन्त्र » 1
    अष्टक » 7; अध्याय » 7; वर्ग » 10; मन्त्र » 1

    भावार्थ -
    हे (इन्द्र) ऐश्वर्यप्रद ! प्रभो ! विभो ! राजन् ! तू (इमं सुतम्) इस उत्पन्न हुए (मधुमन्तं) मधुर मधु वा, अन्न जलादि से युक्त (सोमम्) अन्न के समान बलदायक, ऐश्वर्यमय (चमू) भूमि और आकाश में विद्यमान जगत् को पुत्रवत् (पिब) पालन कर। और हे (पुरु-वसो) समस्त जनों में बसने हारे, सर्वान्तर्यामिन् ! तू (अस्मे) हमें (सहस्रिणं रयिं नि धारय) सहस्रों से युक्त ऐश्वर्य प्रदान कर । हे मनुष्यो ! वह (विवक्षसे) महान् प्रभु (वः वि-मदे) तुम सब को विविध प्रकार से सुखी आनन्दित करता और नाना प्रकारों ते तृप्त करता है।

    ऋषि | देवता | छन्द | स्वर - ऋषिः विमद ऐन्द्रः प्रजापत्यो वा वसुकृद्वा वासुक्रः॥ देवताः १—३ इन्द्रः। ४-६ अश्विनौ। छन्द:- १ आस्तारपंक्तिः। २ आर्ची स्वराट् पक्तिः। ३ शङ्कुमती पंक्तिः। ४, ६ अनुष्टुप्। ५ निचृदनुष्टुप्। षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top