Loading...
ऋग्वेद मण्डल - 10 के सूक्त 32 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 32/ मन्त्र 3
    ऋषिः - कवष ऐलूषः देवता - विश्वेदेवा: छन्दः - निचृज्जगती स्वरः - निषादः

    तदिन्मे॑ छन्त्स॒द्वपु॑षो॒ वपु॑ष्टरं पु॒त्रो यज्जानं॑ पि॒त्रोर॒धीय॑ति । जा॒या पतिं॑ वहति व॒ग्नुना॑ सु॒मत्पुं॒स इद्भ॒द्रो व॑ह॒तुः परि॑ष्कृतः ॥

    स्वर सहित पद पाठ

    तत् । इत् । मे॒ । छ॒न्त्स॒त् । वपु॑षः । वपुः॑ऽतरम् । पु॒त्रः । यत् । जान॑म् । पि॒त्रोः । अ॒धि॒ऽइय॑ति । जा॒या । पति॑म् । व॒ह॒ति॒ । व॒नुना॑ । सु॒ऽमत् । पुं॒सः । इत् । भ॒द्रः । व॒ह॒तुः । परि॑ऽकृतः ॥


    स्वर रहित मन्त्र

    तदिन्मे छन्त्सद्वपुषो वपुष्टरं पुत्रो यज्जानं पित्रोरधीयति । जाया पतिं वहति वग्नुना सुमत्पुंस इद्भद्रो वहतुः परिष्कृतः ॥

    स्वर रहित पद पाठ

    तत् । इत् । मे । छन्त्सत् । वपुषः । वपुःऽतरम् । पुत्रः । यत् । जानम् । पित्रोः । अधिऽइयति । जाया । पतिम् । वहति । वनुना । सुऽमत् । पुंसः । इत् । भद्रः । वहतुः । परिऽकृतः ॥ १०.३२.३

    ऋग्वेद - मण्डल » 10; सूक्त » 32; मन्त्र » 3
    अष्टक » 7; अध्याय » 7; वर्ग » 29; मन्त्र » 3

    भावार्थ -
    (यत्) जिस प्रकार (पुत्रः) पुत्र (पित्रोः जानं अधीयति) माता पिता के पास अपना जन्म ग्रहण करता है (तत्) उसी प्रकार यह (मे) मेरा आत्मा भी (वपुषः वपुः-तरम्) सुन्दर से सुन्दर (जानं छन्त्सत्) जन्म प्राप्त करे। (जाया पतिम्) स्त्री अपने पालक पति को (सुमत् वग्नुना) उत्तम वचन से (वहति) विवाह करती है तब (परिष्कृतः वहतुः) सुशोभित दहेज (पुंसः इत्) पुरुष को ही (भद्रः) कल्याणकारी, सुखदायक होता है। इन दोनों दृष्टान्तों का यही अभिप्राय है कि जैसे सुन्दर पुत्र और विवाहिता स्त्री पुरुष के ही ऐश्वर्य के लिये है उसी प्रकार जीव का जन्म लाभ और ऐश्वर्य सब आत्मा के ही लिये होता है।

    ऋषि | देवता | छन्द | स्वर - कवष ऐलूष ऋषिः। विश्वेदेवा देवताः। छन्दः- १, २ विराड्जगती। ३ निचृज्जगती ४ पादनिचृज्जगती। ५ आर्ची भुरिग् जगती। ६ त्रिष्टुप्। ७ आर्ची स्वराट् त्रिष्टुप्। ८, निचृत् त्रिष्टुप्॥ नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top