Loading...
ऋग्वेद मण्डल - 10 के सूक्त 32 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 32/ मन्त्र 2
    ऋषिः - कवष ऐलूषः देवता - विश्वेदेवा: छन्दः - विराड्जगती स्वरः - निषादः

    वी॑न्द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत । ये त्वा॒ वह॑न्ति॒ मुहु॑रध्व॒राँ उप॒ ते सु व॑न्वन्तु वग्व॒नाँ अ॑रा॒धस॑: ॥

    स्वर सहित पद पाठ

    वि । इ॒न्द्र॒ । या॒सि॒ । दि॒व्यानि॑ । रो॒च॒ना । वि । पार्थि॑वानि । रज॑सा । पु॒रु॒ऽस्तु॒त॒ । ये । त्वा॒ । वह॑न्ति । मुहुः॑ । अ॒ध्व॒रान् । उप॑ । ते । सु । व॒न्व॒न्तु॒ । व॒ग्व॒नान् । अ॒रा॒धसः॑ ॥


    स्वर रहित मन्त्र

    वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत । ये त्वा वहन्ति मुहुरध्वराँ उप ते सु वन्वन्तु वग्वनाँ अराधस: ॥

    स्वर रहित पद पाठ

    वि । इन्द्र । यासि । दिव्यानि । रोचना । वि । पार्थिवानि । रजसा । पुरुऽस्तुत । ये । त्वा । वहन्ति । मुहुः । अध्वरान् । उप । ते । सु । वन्वन्तु । वग्वनान् । अराधसः ॥ १०.३२.२

    ऋग्वेद - मण्डल » 10; सूक्त » 32; मन्त्र » 2
    अष्टक » 7; अध्याय » 7; वर्ग » 29; मन्त्र » 2

    भावार्थ -
    हे (इन्द्र) ऐश्वर्यवन् ! तू (दिव्यानि) आकाश के (रोचना) तेजोमय और (पार्थिवा) पृथिवी के समस्त लोकों और पदार्थों को (रजसा) तेज वा रजोगुण द्वारा (वि यासि) विशेष रूपसे व्यापता है। (ये) जो मनुष्य विद्वान् जन, (अध्वरान्) यज्ञों को तुझे लक्ष्य करके (मुहुः) वार २ (वहन्ति) धारण करते हैं (ते अराधसः) वे धनरहित होकर भी (वग्वनान्) वाणी द्वारा सेवन करने योग्य सुखों को (वन्वन्तु) चाहें, तेरे से प्रार्थना करें, तेरे से याचना करें।

    ऋषि | देवता | छन्द | स्वर - कवष ऐलूष ऋषिः। विश्वेदेवा देवताः। छन्दः- १, २ विराड्जगती। ३ निचृज्जगती ४ पादनिचृज्जगती। ५ आर्ची भुरिग् जगती। ६ त्रिष्टुप्। ७ आर्ची स्वराट् त्रिष्टुप्। ८, निचृत् त्रिष्टुप्॥ नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top