ऋग्वेद - मण्डल 10/ सूक्त 32/ मन्त्र 1
प्र सु ग्मन्ता॑ धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राँ अ॒भि षु प्र॒सीद॑तः । अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यत्सो॒म्यस्यान्ध॑सो॒ बुबो॑धति ॥
स्वर सहित पद पाठप्र । सु । ग्मन्ता॑ । धि॒य॒सा॒नस्य॑ । स॒क्षणि॑ । व॒रेभिः॑ । व॒रान् । अ॒भि । सु । प्र॒ऽसीद॑तः । अ॒स्माक॑म् । इन्द्रः॑ । उ॒भय॑म् । जु॒जो॒ष॒ति॒ । यत् । सो॒म्यस्य॑ । अन्ध॑सः । बुबो॑धति ॥
स्वर रहित मन्त्र
प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर्वराँ अभि षु प्रसीदतः । अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति ॥
स्वर रहित पद पाठप्र । सु । ग्मन्ता । धियसानस्य । सक्षणि । वरेभिः । वरान् । अभि । सु । प्रऽसीदतः । अस्माकम् । इन्द्रः । उभयम् । जुजोषति । यत् । सोम्यस्य । अन्धसः । बुबोधति ॥ १०.३२.१
ऋग्वेद - मण्डल » 10; सूक्त » 32; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 29; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 29; मन्त्र » 1
विषय - विश्वेदेव। उत्तम स्त्री पुरुषों के कर्त्तव्य। सत्संग
भावार्थ -
(धियसानस्य) ज्ञान और कर्म सम्पादन करने वाले पुरुष (सक्षणि) संग में (रमन्ता) जाते हुए स्त्री पुरुष दोनों को (इन्द्रः प्र जुजोषति) ऐश्वर्यवान् पुरुष अच्छी प्रकार प्रेम करता है और (प्र-सीदतः) प्रसन्न हुए विद्वान् के (वरेभिः) श्रेष्ठ कर्मों द्वारा वे दोनों स्त्री पुरुष (वरान् अभि सु) उत्तम सुखों को प्राप्त करें। (इन्द्रः) वह विद्वान् गुरु, राजा (अस्माकम्) हमारे (उभयं) हित और अहित, पाप और पुण्य दोनों को (जुजोषति) प्राप्त करता है। क्योंकि वह (सोम्यस्य-अन्धसः) ऐश्वर्य युक्त अन्न को (बुबोधति) अच्छी प्रकार जानता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कवष ऐलूष ऋषिः। विश्वेदेवा देवताः। छन्दः- १, २ विराड्जगती। ३ निचृज्जगती ४ पादनिचृज्जगती। ५ आर्ची भुरिग् जगती। ६ त्रिष्टुप्। ७ आर्ची स्वराट् त्रिष्टुप्। ८, निचृत् त्रिष्टुप्॥ नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें