Loading...
ऋग्वेद मण्डल - 10 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 31/ मन्त्र 11
    ऋषिः - कवष ऐलूषः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    उ॒त कण्वं॑ नृ॒षद॑: पु॒त्रमा॑हुरु॒त श्या॒वो धन॒माद॑त्त वा॒जी । प्र कृ॒ष्णाय॒ रुश॑दपिन्व॒तोध॑ॠ॒तमत्र॒ नकि॑रस्मा अपीपेत् ॥

    स्वर सहित पद पाठ

    उ॒त । कण्व॑म् । नृ॒ऽसदः॑ । पु॒त्रम् । आ॒हुः॒ । उ॒त । श्या॒वः । धन॑म् । आ । अ॒द॒त्त॒ । वा॒जी । प्र । कृ॒ष्णाय॑ । रुश॑त् । अ॒पि॒न्व॒त॒ । ऊधः॑ । ऋ॒तम् । अत्र॑ । नकिः॑ । अ॒स्मै॒ । अ॒पी॒पे॒त् ॥


    स्वर रहित मन्त्र

    उत कण्वं नृषद: पुत्रमाहुरुत श्यावो धनमादत्त वाजी । प्र कृष्णाय रुशदपिन्वतोधॠतमत्र नकिरस्मा अपीपेत् ॥

    स्वर रहित पद पाठ

    उत । कण्वम् । नृऽसदः । पुत्रम् । आहुः । उत । श्यावः । धनम् । आ । अदत्त । वाजी । प्र । कृष्णाय । रुशत् । अपिन्वत । ऊधः । ऋतम् । अत्र । नकिः । अस्मै । अपीपेत् ॥ १०.३१.११

    ऋग्वेद - मण्डल » 10; सूक्त » 31; मन्त्र » 11
    अष्टक » 7; अध्याय » 7; वर्ग » 28; मन्त्र » 6

    भावार्थ -
    (उत) और (कण्वं) तेजस्वी, विद्वान् पुरुष को (नृसदः) मनुष्यों के ऊपर विराजने वाले वा मनुष्यों से अधिष्ठित राज्य का (पुत्रम् आहुः) पुत्र के समान, बहुतों का रक्षक, और उत्तराधिकारी कहा है। (उत) और (श्यावः) शक्तिशाली (वाजी) ऐश्वर्यवान् ज्ञानी पुरुष ही (धनम् आदत) धन प्राप्त करता है। (कृष्णाय) शत्रुओं के नाशक और प्रजाओं के चित्ताकर्षक जन के लिये ही (रुशत् उधः) उज्ज्वल आकाशवत् प्रभु (ऋतम् अपिन्वत्) सत्य ज्ञान और न्याय की वृष्टि करता है, और (अत्र) इस लोक में (अस्मै) उसके (ऋतम्) धन वा तेज को (नकिः अपीपेत्) कोई नष्ट नहीं करता। इत्यष्टाविंशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - कवष ऐलूष ऋषिः॥ विश्वे देवा देवताः॥ छन्द:-१, ८ निचृत् त्रिष्टुप्। २, ४,५, ७, ११ त्रिष्टुप्। ३, १० विराट् त्रिष्टुप्। ६ पादनिचृत् त्रिष्टुप्। ६ आर्ची स्वराट् त्रिष्टुप् ॥ एकादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top