Loading...
ऋग्वेद मण्डल - 10 के सूक्त 33 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 33/ मन्त्र 1
    ऋषिः - कवष ऐलूषः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    प्र मा॑ युयुज्रे प्र॒युजो॒ जना॑नां॒ वहा॑मि स्म पू॒षण॒मन्त॑रेण । विश्वे॑ दे॒वासो॒ अध॒ माम॑रक्षन्दु॒:शासु॒रागा॒दिति॒ घोष॑ आसीत् ॥

    स्वर सहित पद पाठ

    प्र । मा॒ । यु॒यु॒ज्रे॒ । प्र॒ऽयुजः॑ । जना॑नाम् । वहा॑मि । स्म॒ । पू॒षण॑म् । अन्त॑रेण । विश्वे॑ । दे॒वासः॑ । अध॑ । माम् । अ॒र॒क्ष॒न् । दुः॒ऽशासुः॑ । आ । अ॒गा॒त् । इति॑ । घोषः॑ । आ॒सी॒त् ॥


    स्वर रहित मन्त्र

    प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणमन्तरेण । विश्वे देवासो अध मामरक्षन्दु:शासुरागादिति घोष आसीत् ॥

    स्वर रहित पद पाठ

    प्र । मा । युयुज्रे । प्रऽयुजः । जनानाम् । वहामि । स्म । पूषणम् । अन्तरेण । विश्वे । देवासः । अध । माम् । अरक्षन् । दुःऽशासुः । आ । अगात् । इति । घोषः । आसीत् ॥ १०.३३.१

    ऋग्वेद - मण्डल » 10; सूक्त » 33; मन्त्र » 1
    अष्टक » 7; अध्याय » 8; वर्ग » 1; मन्त्र » 1

    भावार्थ -
    (प्र-युजः) मनुष्यों को सन्मार्ग में प्रेरित करने वाले, उत्तम २ फलों को प्राप्त करने वाले लोग (मा प्र युयुज्रे) मुझे भी उत्तम मार्ग पर प्रेरित करें। मैं (जनानां पूषणम्) समस्त मनुष्यों के पोषक प्रभु को (अन्तरेण) अपने भीतर (वहामि) धारण करूं। (देवासः) विद्वान् और वीरजन भी (माम् अरक्षन्) मेरी रक्षा करें। (दुःशासुः आगात्) बड़ी कठिनता से शासन करने योग्य, वा जिसके विषय में कुछ भी कहा न जासके, अवर्णनीय एवं (दु:शासुः) अन्यों से वश न करने योग्य राजावत् प्रभु (आगात्) हमें प्राप्त हो, (इति घोषः आसीत्) इसी कारण उसके बतलाने के लिये घोष, वेदवाणी का उपदेश हमें प्राप्त है।

    ऋषि | देवता | छन्द | स्वर - कवष ऐलूष ऋषिः॥ देवताः- १ विश्वे देवाः। २,३ इन्द्रः। ४, ५ कुरुश्रवणस्य त्रासदस्यवस्य दानस्तुतिः ६-९ उपमश्र व मित्रातिथिपुत्राः॥ छन्दः– १ त्रिष्टुप् २ निचृद् बृहती। ३ भुरिग् बृहती। ४–७, ९ गायत्री। ८ पादनिचृद् गायत्री॥ नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top