ऋग्वेद - मण्डल 10/ सूक्त 32/ मन्त्र 9
ऋषिः - कवष ऐलूषः
देवता - विश्वेदेवा:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
ए॒तानि॑ भ॒द्रा क॑लश क्रियाम॒ कुरु॑श्रवण॒ दद॑तो म॒घानि॑ । दा॒न इद्वो॑ मघवान॒: सो अ॑स्त्व॒यं च॒ सोमो॑ हृ॒दि यं बिभ॑र्मि ॥
स्वर सहित पद पाठए॒तानि॑ । भ॒द्रा । क॒ल॒श॒ । क्रि॒या॒म॒ । कुरु॑ऽश्रवण । दद॑तः । म॒घानि॑ । दा॒नः । इत् । वः॒ । म॒घ॒ऽवा॒नः॒ । सः । अ॒स्तु॒ । अ॒यम् । च॒ । सोमः॑ । हृ॒दि । यम् । बिभ॑र्मि ॥
स्वर रहित मन्त्र
एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि । दान इद्वो मघवान: सो अस्त्वयं च सोमो हृदि यं बिभर्मि ॥
स्वर रहित पद पाठएतानि । भद्रा । कलश । क्रियाम । कुरुऽश्रवण । ददतः । मघानि । दानः । इत् । वः । मघऽवानः । सः । अस्तु । अयम् । च । सोमः । हृदि । यम् । बिभर्मि ॥ १०.३२.९
ऋग्वेद - मण्डल » 10; सूक्त » 32; मन्त्र » 9
अष्टक » 7; अध्याय » 7; वर्ग » 30; मन्त्र » 4
अष्टक » 7; अध्याय » 7; वर्ग » 30; मन्त्र » 4
विषय - षोडश-कल आत्मा वा गुरु की उपासना।
भावार्थ -
हे (कलश) ज्ञान और शोडष कलाओं को धारण करने हारे ! विद्वन् ! हे (कुरु-श्रवण) ‘यह कार्य कर, यह कार्य कर’ ऐसी नाना कर्म करने योग्य प्रेरणाओं को सुनने वाले पुरुष ! अथवा क्रियाशील पुरुषों से श्रवणीय आज्ञा वाले ! गुरो ! (मघानि) उत्तम पूज्य ज्ञानों, धनों को (ददतः) देने वाले तेरे लिये हम (एतानि भद्रा क्रियाम) इन नाना सुखजनक कल्याणकारक कर्मों को करें, तेरी नाना सेवाएं करें। हे (मघवानः) पूज्य धन ज्ञान आदि के स्वामी जनो ! (सः वः दानः इत्) वह प्रभु तुम्हें देने हारा (अस्तु) हो और (अयं च सोमः) यह सोम, सत् शिष्य भी तुम्हें सुख ज्ञानादि देवे, (यं हृदि बिभर्मि) जिसको मैं अब अपने चित्त में धारण करता हूं। इति त्रिंशो वर्गः॥ इति सप्तमाष्टके सप्तमोऽध्यायः समाप्तः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कवष ऐलूष ऋषिः। विश्वेदेवा देवताः। छन्दः- १, २ विराड्जगती। ३ निचृज्जगती ४ पादनिचृज्जगती। ५ आर्ची भुरिग् जगती। ६ त्रिष्टुप्। ७ आर्ची स्वराट् त्रिष्टुप्। ८, निचृत् त्रिष्टुप्॥ नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें