Loading...
ऋग्वेद मण्डल - 10 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 35/ मन्त्र 1
    ऋषिः - लुशो धानाकः देवता - विश्वेदेवा: छन्दः - विराड्जगती स्वरः - निषादः

    अबु॑ध्रमु॒ त्य इन्द्र॑वन्तो अ॒ग्नयो॒ ज्योति॒र्भर॑न्त उ॒षसो॒ व्यु॑ष्टिषु । म॒ही द्यावा॑पृथि॒वी चे॑तता॒मपो॒ऽद्या दे॒वाना॒मव॒ आ वृ॑णीमहे ॥

    स्वर सहित पद पाठ

    अबु॑ध्रम् । ऊँ॒ इति॑ । त्ये । इन्द्र॑ऽवन्तः । अ॒ग्नयः॑ । ज्योतिः॑ । भर॑न्तः । उ॒षसः॑ । विऽउ॑ष्टिषु । म॒ही इति॑ । द्यावा॑पृथि॒वी इति॑ । चे॒त॒ता॒म् । अपः॑ । अ॒द्य । दे॒वाना॑म् । अवः॑ । आ । वृ॒णी॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    अबुध्रमु त्य इन्द्रवन्तो अग्नयो ज्योतिर्भरन्त उषसो व्युष्टिषु । मही द्यावापृथिवी चेततामपोऽद्या देवानामव आ वृणीमहे ॥

    स्वर रहित पद पाठ

    अबुध्रम् । ऊँ इति । त्ये । इन्द्रऽवन्तः । अग्नयः । ज्योतिः । भरन्तः । उषसः । विऽउष्टिषु । मही इति । द्यावापृथिवी इति । चेतताम् । अपः । अद्य । देवानाम् । अवः । आ । वृणीमहे ॥ १०.३५.१

    ऋग्वेद - मण्डल » 10; सूक्त » 35; मन्त्र » 1
    अष्टक » 7; अध्याय » 8; वर्ग » 6; मन्त्र » 1

    भावार्थ -
    (त्ये) वे (अग्नयः) अग्नियों के समान तेजस्वी, ज्ञानवान् वा किरणों के समान विद्वान् जन (इन्द्र-वन्तः) उत्तम प्रभु वा गुरु को अपने बीच में रखते हुए, (उषसः व्युष्टिषु) प्रभात वेलाओं के प्रकट होने पर (ज्योतिः भरन्तः) अपने में तेज प्रकाश और ज्ञान को धारण करते हुए (अब्रुधम् उ) बोधवान् होजाते हैं। (मही) पूज्य (द्यावा पृथिवी) सूर्य भूमिवत् माता पिता जन भी (अपः चेतताम्) कर्मों का ज्ञान करें, करावें। (अद्य) आज हम (देवानाम् अवः आवृणीमहे) विद्वान् पुरुषों का ज्ञान सत्संग उनकी रक्षा, प्रेम आदि प्राप्त करें वा विद्याभिलाषी शिष्यों का अपने पास आगमन चाहें।

    ऋषि | देवता | छन्द | स्वर - लुशो धानाक ऋषिः॥ विश्वेदेवा देवताः ॥ छन्दः- १, ६, ९, ११ विराड्जगती। २ भुरिग् जगती। ३, ७, १०, १२ पादनिचृज्जगती। ४, ८ आर्चीस्वराड् जगती। ५ आर्ची भुरिग् जगती। १३ निचृत् त्रिष्टुप्। १४ विराट् त्रिष्टुप्॥ चतुर्दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top