ऋग्वेद - मण्डल 10/ सूक्त 35/ मन्त्र 2
दि॒वस्पृ॑थि॒व्योरव॒ आ वृ॑णीमहे मा॒तॄन्त्सिन्धू॒न्पर्व॑ताञ्छर्य॒णाव॑तः । अ॒ना॒गा॒स्त्वं सूर्य॑मु॒षास॑मीमहे भ॒द्रं सोम॑: सुवा॒नो अ॒द्या कृ॑णोतु नः ॥
स्वर सहित पद पाठदि॒वःपृ॑थि॒व्योः । अवः॑ । आ । वृ॒णी॒म॒हे॒ । मा॒तॄन् । सिन्धू॑न् । पर्व॑तान् । श॒र्य॒णाऽव॑तः । अ॒ना॒गाः॒ऽत्वम् । सूर्य॑म् । उ॒षस॑म् । ई॒म॒हे॒ । भ॒द्रम् । सोमः॑ । सु॒वा॒नः । अ॒द्य । कृ॒णो॒तु॒ । नः॒ ॥
स्वर रहित मन्त्र
दिवस्पृथिव्योरव आ वृणीमहे मातॄन्त्सिन्धून्पर्वताञ्छर्यणावतः । अनागास्त्वं सूर्यमुषासमीमहे भद्रं सोम: सुवानो अद्या कृणोतु नः ॥
स्वर रहित पद पाठदिवःपृथिव्योः । अवः । आ । वृणीमहे । मातॄन् । सिन्धून् । पर्वतान् । शर्यणाऽवतः । अनागाःऽत्वम् । सूर्यम् । उषसम् । ईमहे । भद्रम् । सोमः । सुवानः । अद्य । कृणोतु । नः ॥ १०.३५.२
ऋग्वेद - मण्डल » 10; सूक्त » 35; मन्त्र » 2
अष्टक » 7; अध्याय » 8; वर्ग » 6; मन्त्र » 2
अष्टक » 7; अध्याय » 8; वर्ग » 6; मन्त्र » 2
विषय - उत्तम माता पिता और गुरु जनों की इच्छा।
भावार्थ -
हम (दिवः पृथिव्योः) सूर्य, भूमि, आकाश और भूमिवत् माता पिताओं के (अवः) उत्तम रक्षण, प्रेम, ज्ञान और बल की याचना करते हैं। और (मातृन्) ज्ञानवान्, एवं पुरुषों को उपदेश शिक्षादि द्वारा जीवन में दृढ़ बनादेने वाले, (सिन्धून्) महानदों के समान अगाध जल वाले, एवं हृदयों से बांधने वाले प्रेमी, (शर्यणावतः) दुष्टों के नाश करने की शक्ति से युक्त (पर्वतान्) पर्वतवत् दृढ़ और पालकशक्ति के स्वामी पुरुषों और (सूर्यम् उषासम्) सूर्यवत् तेजस्वी, उषावत् कान्तियुक्त पापों को दग्ध करने वाले जनको प्राप्तकर उनसे (अनागास्त्वं) पापरहित होने की (ईमहे) प्रार्थना करें। (सुवानः सोमः) अभिषेक, और विद्या व्रत आदि में निष्णात (सोमः) शासक विद्वान् जन वा प्रभु (अद्य नः भद्रं कृणोतु) आज हमारा कल्याण करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - लुशो धानाक ऋषिः॥ विश्वेदेवा देवताः ॥ छन्दः- १, ६, ९, ११ विराड्जगती। २ भुरिग् जगती। ३, ७, १०, १२ पादनिचृज्जगती। ४, ८ आर्चीस्वराड् जगती। ५ आर्ची भुरिग् जगती। १३ निचृत् त्रिष्टुप्। १४ विराट् त्रिष्टुप्॥ चतुर्दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें