ऋग्वेद - मण्डल 10/ सूक्त 40/ मन्त्र 11
न तस्य॑ विद्म॒ तदु॒ षु प्र वो॑चत॒ युवा॑ ह॒ यद्यु॑व॒त्याः क्षेति॒ योनि॑षु । प्रि॒योस्रि॑यस्य वृष॒भस्य॑ रे॒तिनो॑ गृ॒हं ग॑मेमाश्विना॒ तदु॑श्मसि ॥
स्वर सहित पद पाठन । तस्य॑ । वि॒द्म॒ । तत् । ऊँ॒ इति॑ । सु । प्र । वो॒च॒त॒ । युवा॑ । ह॒ । यत् । यु॒व॒त्याः । क्षेति॑ । योनि॑षु । प्रि॒यऽउ॑स्रियस्य । वृ॒ष॒भस्य॑ । रे॒तिनः॑ । गृ॒हम् । ग॒मे॒म॒ । अ॒श्वि॒ना॒ । तत् । उ॒श्म॒सि॒ ॥
स्वर रहित मन्त्र
न तस्य विद्म तदु षु प्र वोचत युवा ह यद्युवत्याः क्षेति योनिषु । प्रियोस्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तदुश्मसि ॥
स्वर रहित पद पाठन । तस्य । विद्म । तत् । ऊँ इति । सु । प्र । वोचत । युवा । ह । यत् । युवत्याः । क्षेति । योनिषु । प्रियऽउस्रियस्य । वृषभस्य । रेतिनः । गृहम् । गमेम । अश्विना । तत् । उश्मसि ॥ १०.४०.११
ऋग्वेद - मण्डल » 10; सूक्त » 40; मन्त्र » 11
अष्टक » 7; अध्याय » 8; वर्ग » 20; मन्त्र » 1
अष्टक » 7; अध्याय » 8; वर्ग » 20; मन्त्र » 1
विषय - युवा-युवतियों का गृहस्थ-प्रवेश के पूर्व माता पितादि से योग्य शिक्षा की प्रार्थना
भावार्थ -
युवक युवति जन अपने आप्त माता पितादि से कहते हैं—(यत्) जो (युवा) युवा पुरुष (युवत्याः योनिषु) युवती स्त्री के साथ गृहों में (क्षेति) निवास करता है हम अबोध, अननुभवी नवयुवक युवतिजन (तस्य न विद्म) उस गृहस्थ के विषय में कुछ नहीं जानते (तत् उ सु प्र वोचत) हे विद्वान् पुरुषो ! आप लोग हमें उसका अच्छी प्रकार उत्तम रीति से उपदेश करो। हे (अश्विना) माता पिता आप्त जनो ! हम नवयुवतियां (प्रिय-उस्त्रियस्य) युवति वधू को प्रेम करने वाले, (वृषभस्य) प्रेम से बांधने वाले, बलवान् (रेतिनः) वीर्यवान् पति के (गृहं गमेम) घर को जावें, हम (तत् उष्मसि) सदा उसी को चाहा करें। नवयुवतियों का यही उचित विचार होना चाहिये कि वे गृहस्थ की सब बात जानें और पति को प्राप्त हो पतिगृह को चाहा करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिर्घोषा काक्षीवती॥ अश्विनौ देवते॥ छन्द:– १, ५, १२, १४ विराड् जगती। २, ३, ७, १०, १३ जगती। ४, ९, ११ निचृज्जगती। ६,८ पादनिचृज्जगती॥ चतुर्दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें