Loading...
ऋग्वेद मण्डल - 10 के सूक्त 41 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 41/ मन्त्र 2
    ऋषिः - सुहस्त्यो घौषेयः देवता - अश्विनौ छन्दः - निचृज्जगती स्वरः - निषादः

    प्रा॒त॒र्युजं॑ नास॒त्याधि॑ तिष्ठथः प्रात॒र्यावा॑णं मधु॒वाह॑नं॒ रथ॑म् । विशो॒ येन॒ गच्छ॑थो॒ यज्व॑रीर्नरा की॒रेश्चि॑द्य॒ज्ञं होतृ॑मन्तमश्विना ॥

    स्वर सहित पद पाठ

    प्रा॒तः॒ऽयुज॑म् । ना॒स॒त्या॒ । अधि॑ । ति॒ष्ठ॒थः॒ । प्रा॒तः॒ऽयावा॑नम् । म॒धु॒ऽवाह॑नम् । रथ॑म् । विशः॑ । येन॑ । गच्छ॑तः । यज्व॑रीः । न॒रा॒ । की॒रेः । चि॒त् । य॒ज्ञम् । होतृ॑ऽमन्तम् । अ॒श्वि॒ना॒ ॥


    स्वर रहित मन्त्र

    प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणं मधुवाहनं रथम् । विशो येन गच्छथो यज्वरीर्नरा कीरेश्चिद्यज्ञं होतृमन्तमश्विना ॥

    स्वर रहित पद पाठ

    प्रातःऽयुजम् । नासत्या । अधि । तिष्ठथः । प्रातःऽयावानम् । मधुऽवाहनम् । रथम् । विशः । येन । गच्छतः । यज्वरीः । नरा । कीरेः । चित् । यज्ञम् । होतृऽमन्तम् । अश्विना ॥ १०.४१.२

    ऋग्वेद - मण्डल » 10; सूक्त » 41; मन्त्र » 2
    अष्टक » 7; अध्याय » 8; वर्ग » 21; मन्त्र » 2

    भावार्थ -
    हे (नासत्या) कभी असत्य मार्ग पर पैर न रखने वाले सत्याचरणशील स्त्री पुरुषो ! आप दोनों भी (प्रातः युजे) प्रातःकाल योगाभ्यास द्वारा समाहित चित्त से जानने योग्य, (प्रातर्यावाणं) प्रातः-काल, शुभ काल में जाने वा प्राप्त करने योग्य, (मधु-वाहनं) मधुर अन्न जलवत् सुख प्राप्त कराने वाले, (रथं) रथवत् सुखदायी, रमण करने योग्य प्रभु को (अधि तिष्ठथः) अपना आश्रय बनाओ। (येन) जिसके द्वारा (यज्वरीः) देव पूजा करने वाली, यज्ञशील प्रजाओं को (गच्छथः) प्राप्त होवो और हे (नरा) उत्तम स्त्री पुरुषो ! हे (अश्विना) विद्या आदि शुभ गुण युक्त जनो ! और (कीरेः चित्) उत्तम उपदेष्टा पुरुष के (होतृमन्तं यज्ञम्) उत्तम होता से युक्त यज्ञ को भी (गच्छथः) प्राप्त होवो। इसी प्रकार स्त्री पुरुष यज्ञशील जनों तक जाने के लिये उत्तम रथ पर चढ़ कर जावें।

    ऋषि | देवता | छन्द | स्वर - ३ सुहस्त्या धौषेयः ऋषिः॥ अश्विनौ देवते॥ छन्दः– १ पादनिचृज्जगती। २ निचृज्जगती। ३ विराड् जगती ॥ तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top