साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 41/ मन्त्र 1
ऋषिः - सुहस्त्यो घौषेयः
देवता - अश्विनौ
छन्दः - पादनिचृज्ज्गती
स्वरः - निषादः
स॒मा॒नमु॒ त्यं पु॑रुहू॒तमु॒क्थ्यं१॒॑ रथं॑ त्रिच॒क्रं सव॑ना॒ गनि॑ग्मतम् । परि॑ज्मानं विद॒थ्यं॑ सुवृ॒क्तिभि॑र्व॒यं व्यु॑ष्टा उ॒षसो॑ हवामहे ॥
स्वर सहित पद पाठस॒मा॒नम् । ऊँ॒ इति॑ । त्यम् । पु॒रु॒ऽहू॒तम् । उ॒क्थ्य॑म् । रथ॑म् । त्रि॒ऽच॒क्रम् । सव॑ना । गनि॑ग्मतम् । परि॑ऽज्मानम् । वि॒द॒थ्य॑म् । सु॒वृ॒क्तिऽभिः॑ । व॒यम् । विऽउ॑ष्टौ । उ॒षसः॑ । ह॒वा॒म॒हे॒ ॥
स्वर रहित मन्त्र
समानमु त्यं पुरुहूतमुक्थ्यं१ रथं त्रिचक्रं सवना गनिग्मतम् । परिज्मानं विदथ्यं सुवृक्तिभिर्वयं व्युष्टा उषसो हवामहे ॥
स्वर रहित पद पाठसमानम् । ऊँ इति । त्यम् । पुरुऽहूतम् । उक्थ्यम् । रथम् । त्रिऽचक्रम् । सवना । गनिग्मतम् । परिऽज्मानम् । विदथ्यम् । सुवृक्तिऽभिः । वयम् । विऽउष्टौ । उषसः । हवामहे ॥ १०.४१.१
ऋग्वेद - मण्डल » 10; सूक्त » 41; मन्त्र » 1
अष्टक » 7; अध्याय » 8; वर्ग » 21; मन्त्र » 1
अष्टक » 7; अध्याय » 8; वर्ग » 21; मन्त्र » 1
विषय - दो अश्वी। त्रिकाल शक्तियुक्त प्रभु की स्तुति। उत्तम स्त्री पुरुषों के कर्त्तव्य।
भावार्थ -
(वयम्) हम लोग (उषसः व्युष्टा) प्रातः-प्रभात वेला के प्रकट हो जाने पर (त्यम् उ) उस परम (समानम्) सबके प्रति समान (पुरु-हूतम्) बहुतों से स्तुति प्रार्थना करने योग्य, (उक्थ्यं) वेद द्वारा उपदिष्ट, (त्रिचक्रं रथं) तीन चक्र वाले रथ के समान भूत, भवत्, भविष्यत् तीनों चक्रों वाले, वा तीनों लोक वा तीनों सत्व, रज, तमरूप तीन चक्रवत् तीन महान् शक्तियों से युक्त, वेगवान्, रसस्वरूप, (सवना) समस्त ऐश्वर्यों और लोकों को प्राप्त व्यापक (परिज्मानं) सर्वत्र व्यापक, (विदथ्यं) ज्ञानमय प्रभु को (सु-वृक्तिभिः) उत्तम स्तुतियों से (हवामहे) हम प्रार्थना करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ३ सुहस्त्या धौषेयः ऋषिः॥ अश्विनौ देवते॥ छन्दः– १ पादनिचृज्जगती। २ निचृज्जगती। ३ विराड् जगती ॥ तृचं सूक्तम्॥
इस भाष्य को एडिट करें