ऋग्वेद - मण्डल 10/ सूक्त 40/ मन्त्र 14
क्व॑ स्विद॒द्य क॑त॒मास्व॒श्विना॑ वि॒क्षु द॒स्रा मा॑दयेते शु॒भस्पती॑ । क ईं॒ नि ये॑मे कत॒मस्य॑ जग्मतु॒र्विप्र॑स्य वा॒ यज॑मानस्य वा गृ॒हम् ॥
स्वर सहित पद पाठक्व॑ । स्वि॒त् । अ॒द्य । क॒त॒मासु॑ । अ॒श्विना॑ । वि॒क्षु । द॒स्रा । मा॒द॒ये॒ते॒ इति॑ । शु॒भः । पती॒ इति॑ । कः । ई॒म् । नि । ये॒मे॒ । क॒त॒मस्य॑ । ज॒ग्म॒तुः॒ । विप्र॑स्य । वा॒ । यज॑मानस्य । वा॒ । गृ॒हम् ॥
स्वर रहित मन्त्र
क्व स्विदद्य कतमास्वश्विना विक्षु दस्रा मादयेते शुभस्पती । क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वा यजमानस्य वा गृहम् ॥
स्वर रहित पद पाठक्व । स्वित् । अद्य । कतमासु । अश्विना । विक्षु । दस्रा । मादयेते इति । शुभः । पती इति । कः । ईम् । नि । येमे । कतमस्य । जग्मतुः । विप्रस्य । वा । यजमानस्य । वा । गृहम् ॥ १०.४०.१४
ऋग्वेद - मण्डल » 10; सूक्त » 40; मन्त्र » 14
अष्टक » 7; अध्याय » 8; वर्ग » 20; मन्त्र » 4
अष्टक » 7; अध्याय » 8; वर्ग » 20; मन्त्र » 4
विषय - प्रसन्न रहें, उत्तम विद्वान् का सत्संग करें।
भावार्थ -
हे (अश्विना) उत्तम विद्यावान् पुरुषो ! हे (दस्रा) दुष्टों और दुर्गुणों के नाश करने वाले स्त्री पुरुषो ! (अद्य) आज (क्वस्वित्) कहां और (कतमासु विक्षु) किन विशेष प्रजाओं के बीच (मादयेते) सब को प्रसन्न करो और स्वयं भी प्रसन्न होवो ? हे (शुभस्पती) शुभ-गुणों के पालक जनो ! (ईम् कः नियेमे) इन आप दोनों को कौन बांध वा, नियम में रख सकता है ? और (कतमस्य विप्रस्य) किस विद्वान् पुरुष के (गृहम्) गृह और (कतमस्य यजमानस्य गृहम्) किस धन ज्ञान आदि के दाता, स्वामी के गृह पर (जग्मतुः) जाओ, यह बात ठीक २ विवेक से जानो। इति विंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिर्घोषा काक्षीवती॥ अश्विनौ देवते॥ छन्द:– १, ५, १२, १४ विराड् जगती। २, ३, ७, १०, १३ जगती। ४, ९, ११ निचृज्जगती। ६,८ पादनिचृज्जगती॥ चतुर्दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें