Loading...
ऋग्वेद मण्डल - 10 के सूक्त 48 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 48/ मन्त्र 1
    ऋषिः - इन्द्रो वैकुण्ठः देवता - इन्द्रो वैकुण्ठः छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना॑नि॒ सं ज॑यामि॒ शश्व॑तः । मां ह॑वन्ते पि॒तरं॒ न ज॒न्तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नम् ॥

    स्वर सहित पद पाठ

    अ॒हम् । भु॒व॒म् । वसु॑नः । पू॒र्व्यः । पतिः॑ । अ॒हम् । धना॑नि । सम् । ज॒जा॒मि॒ । शश्व॑तः । माम् । ह॒व॒न्ते॒ । पि॒तर॑म् । न । ज॒न्तवः॑ । अ॒हम् । दा॒शुषे॑ । वि । भ॒जा॒मि॒ । भोज॑नम् ॥


    स्वर रहित मन्त्र

    अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः । मां हवन्ते पितरं न जन्तवोऽहं दाशुषे वि भजामि भोजनम् ॥

    स्वर रहित पद पाठ

    अहम् । भुवम् । वसुनः । पूर्व्यः । पतिः । अहम् । धनानि । सम् । जजामि । शश्वतः । माम् । हवन्ते । पितरम् । न । जन्तवः । अहम् । दाशुषे । वि । भजामि । भोजनम् ॥ १०.४८.१

    ऋग्वेद - मण्डल » 10; सूक्त » 48; मन्त्र » 1
    अष्टक » 8; अध्याय » 1; वर्ग » 5; मन्त्र » 1

    भावार्थ -
    परमेश्वर कहता है। (अहं) मैं (वसुनः) जिसमें समस्त जीव बस रहे हैं उस जगत् का (पूर्व्यः पतिः भुवं) सब से पूर्व, एवं पूर्ण पालक, स्वामी हूँ। (अहं) मैं (शश्वतः धनानि) अनेक धनों, ऐश्वर्यों को (सं जयामि) एक साथ सबसे अधिक विजय करता हूँ। सब ऐश्वर्यों का सर्वोपरि स्वामी हूँ। (जन्तवः) समस्त जन्तु, जीवगण (मां) मुझ को (पितरं न हवन्ते) माता पिता के समान और आदर भक्ति से बुलाते हैं। (अहं दाशुषे) मैं दानशील, आत्मसमर्पक भक्त वा दाता को (भोजनम् वि भजामि) समस्त भोग्य ऐश्वर्य, अन्न और सर्व-पालक बल विशेष रूप से देता हूँ।

    ऋषि | देवता | छन्द | स्वर - इन्द्रो वैकुण्ठ ऋषिः॥ देवता—इन्द्रो वैकुण्ठः॥ छन्द:- १, ३ पादनिचृज्जगती। २, ८ जगती। ४ निचृज्जगती। ५ विराड् जगती। ६, ९ आर्ची स्वराड् जगती। ७ विराट् त्रिष्टुप्। १०, ११ त्रिष्टुप्। एकादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top