ऋग्वेद - मण्डल 10/ सूक्त 54/ मन्त्र 1
ऋषिः - वृहदुक्थो वामदेव्यः
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
तां सु ते॑ की॒र्तिं म॑घवन्महि॒त्वा यत्त्वा॑ भी॒ते रोद॑सी॒ अह्व॑येताम् । प्रावो॑ दे॒वाँ आति॑रो॒ दास॒मोज॑: प्र॒जायै॑ त्वस्यै॒ यदशि॑क्ष इन्द्र ॥
स्वर सहित पद पाठताम् । सु । ते॒ । की॒र्तिम् । म॒घ॒ऽव॒न् । म॒हि॒ऽत्वा । यत् । त्वा॒ । भी॒ते इति॑ । रोद॑सी॒ इति॑ । अह्व॑येताम् । प्र । आ॒वः॒ । दे॒वान् । आ । अ॒ति॒रः॒ । दास॑म् । ओजः॑ । प्र॒ऽजायै॑ । त्व॒स्यै॒ । यत् । अशि॑क्षः । इन्द्र ॥
स्वर रहित मन्त्र
तां सु ते कीर्तिं मघवन्महित्वा यत्त्वा भीते रोदसी अह्वयेताम् । प्रावो देवाँ आतिरो दासमोज: प्रजायै त्वस्यै यदशिक्ष इन्द्र ॥
स्वर रहित पद पाठताम् । सु । ते । कीर्तिम् । मघऽवन् । महिऽत्वा । यत् । त्वा । भीते इति । रोदसी इति । अह्वयेताम् । प्र । आवः । देवान् । आ । अतिरः । दासम् । ओजः । प्रऽजायै । त्वस्यै । यत् । अशिक्षः । इन्द्र ॥ १०.५४.१
ऋग्वेद - मण्डल » 10; सूक्त » 54; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 15; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 15; मन्त्र » 1
विषय - इन्द्र। राजा और प्रभु का वर्णन। पृथिवी आकाशवत् राजा प्रजावर्ग की स्थिति। उन दोनों पर राजा का शासन। राजा के कर्त्तव्य, प्रजारक्षण, प्रजाशिक्षण, प्रजा का पोषण।
भावार्थ -
हे (मघवन्) ऐश्वर्यवन् ! राजन् ! (ते) तेरी (ताम्) उस अलौकिक (महित्वा) महान् सामर्थ्य से प्राप्त कीर्त्ति को जानूं (यम्) जो (भीते रोदसी) भयभीत आकाश और पृथिवीवत् राजा और प्रजा दोनों वर्ग (त्वा अह्वयेताम्) तुझे अपनी रक्षार्थ बुलाते हैं। और तू (यत्) जो (देवान् प्र आवः) विद्वान्, ज्ञानार्थी, धनार्थी और शरणार्थी की अच्छी प्रकार रक्षा करता, और (दासम् आ अतिरः) विनाशकारी प्रजाघातक का सब प्रकार से नाश करता और (त्वस्मै प्रजायै) एक मात्र प्रजा को (ओजः अशिक्षः) बल-पराक्रम प्रदान करता और उसकी उसको शिक्षा भी करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बृहदुक्थो वामदेव्यः। इन्द्रो देवता॥ छन्दः–१, ६ त्रिष्टुप्। २ विराट् त्रिष्टुप्। ३, ४ आर्ची स्वराट् त्रिष्टुप्। ५ पादनिचृत् त्रिष्टुप्॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें