ऋग्वेद - मण्डल 10/ सूक्त 53/ मन्त्र 11
गर्भे॒ योषा॒मद॑धुर्व॒त्समा॒सन्य॑पी॒च्ये॑न॒ मन॑सो॒त जि॒ह्वया॑ । स वि॒श्वाहा॑ सु॒मना॑ यो॒ग्या अ॒भि सि॑षा॒सनि॑र्वनते का॒र इज्जिति॑म् ॥
स्वर सहित पद पाठगर्भे॑ । योषा॑म् । अद॑धुः । व॒त्सम् । आ॒सनि॑ । अ॒पी॒च्ये॑न । मन॑सा । उ॒त । जि॒ह्वया॑ । सः । वि॒श्वाहा॑ । सु॒ऽमनाः॑ । यो॒ग्याः । अ॒भि । स॒सा॒सनिः॑ । व॒न॒ते॒ । का॒रः । इत् । जिति॑म् ॥
स्वर रहित मन्त्र
गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोत जिह्वया । स विश्वाहा सुमना योग्या अभि सिषासनिर्वनते कार इज्जितिम् ॥
स्वर रहित पद पाठगर्भे । योषाम् । अदधुः । वत्सम् । आसनि । अपीच्येन । मनसा । उत । जिह्वया । सः । विश्वाहा । सुऽमनाः । योग्याः । अभि । ससासनिः । वनते । कारः । इत् । जितिम् ॥ १०.५३.११
ऋग्वेद - मण्डल » 10; सूक्त » 53; मन्त्र » 11
अष्टक » 8; अध्याय » 1; वर्ग » 14; मन्त्र » 6
अष्टक » 8; अध्याय » 1; वर्ग » 14; मन्त्र » 6
विषय - तद्गत चित्त से स्तुति करने का उपदेश। भक्त पुरुष की विजयी के समान सफलता।
भावार्थ -
(योषाम् गर्भे वत्सम्) स्त्री के गर्भ में बालक के तुल्य सुरक्षित रूप से विद्वान् लोग (अपीच्येन मनसा) तद्गत चित्त और (जिह्वया) वाणी से (आसनि) मुख में (वत्सम् अदधुः) बोलने योग्य उत्तम वचन को धारण करते हैं। (सः कारः इत् जितिं वनते) वह कार्य करने वाला, समर्थ पुरुष ही विजय को प्राप्त करता है जो (सुमनाः) उत्तम चित्तवान् होकर (योग्याः अभि) योग्य, अर्थात् सहयोग करने वाली प्रजाओं और सेनाओं को (सिषासनिः) निरन्तर ऐश्वर्य विभक्त करता और उनको उचित रीति से वेतन देता और उनको प्राप्त करता है। इति चतुर्दशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः–१–३, ६, ११ देवाः। ४, ५ अग्नि सौचिकः॥ देवता-१-३, ६–११ अग्निः सौचीकः। ४, ५ देवाः॥ छन्द:– १, ३, ८ त्रिष्टुप् २, ४ त्रिष्टुप्। ५ आर्ची स्वराट् त्रिष्टुप्। ६, ७, ९ निचृज्जगती। १० विराड् जगती। ११ पादनिचृज्जगती॥ एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें