Loading...
ऋग्वेद मण्डल - 10 के सूक्त 56 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 56/ मन्त्र 2
    ऋषिः - वृहदुक्थो वामदेव्यः देवता - विश्वेदेवा: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    त॒नूष्टे॑ वाजिन्त॒न्वं१॒॑ नय॑न्ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्य॑म् । अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वान्दि॒वी॑व॒ ज्योति॒: स्वमा मि॑मीयाः ॥

    स्वर सहित पद पाठ

    त॒नूः । ते॒ । वा॒जि॒न् । त॒न्व॑म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धातु॑ । शर्म॑ । तुभ्य॑म् । अह्रु॑तः । म॒हः । ध॒रुणा॑य । दे॒वान् । दि॒विऽइ॑व । ज्योतिः॑ । स्वम् । आ । मि॒मी॒याः॒ ॥


    स्वर रहित मन्त्र

    तनूष्टे वाजिन्तन्वं१ नयन्ती वाममस्मभ्यं धातु शर्म तुभ्यम् । अह्रुतो महो धरुणाय देवान्दिवीव ज्योति: स्वमा मिमीयाः ॥

    स्वर रहित पद पाठ

    तनूः । ते । वाजिन् । तन्वम् । नयन्ती । वामम् । अस्मभ्यम् । धातु । शर्म । तुभ्यम् । अह्रुतः । महः । धरुणाय । देवान् । दिविऽइव । ज्योतिः । स्वम् । आ । मिमीयाः ॥ १०.५६.२

    ऋग्वेद - मण्डल » 10; सूक्त » 56; मन्त्र » 2
    अष्टक » 8; अध्याय » 1; वर्ग » 18; मन्त्र » 2

    भावार्थ -
    हे (वाजिन्) ज्ञानवन् ! (तनूः) तेरी एक काया (तन्वम् नयन्ती) तुझे दूसरे देह को प्राप्त कराती हुई (अस्मभ्यम् वामम् धातु) हमें उत्तम ज्ञान दे और (तुभ्यम् शम् धातु) तुझे सुख प्रदान करे। तू (अह्रुतः) अकुटिल मार्ग पर चलता हुआ, सरल आचरणवान् होकर (महः देवान् धरुणाय) बड़े शक्तिशाली देवों को धारण करने वाले प्रभु परमेश्वर को प्राप्त करने के लिये (दिवि इव) आकाश में (स्वम् ज्योतिः) सूर्यवत् स्वप्रकाश अपनी, वा सर्वोत्पादक (ज्योतिः आ मिमीयाः) परम ज्योति को प्राप्त कर।

    ऋषि | देवता | छन्द | स्वर - बृहदुक्थो वामदेव्यः। विश्वेदेवा देवताः॥ छन्द:–१, ३ निचृत् त्रिष्टुप्। २ विराट् त्रिष्टुप्। ७ आर्ची स्वराट् त्रिष्टुप्। ४ पादनिचृज्जगती। ५ विराड् जगती। ६ आर्ची भुरिंग् जगती॥ सप्तर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top