ऋग्वेद - मण्डल 10/ सूक्त 56/ मन्त्र 1
ऋषिः - वृहदुक्थो वामदेव्यः
देवता - विश्वेदेवा:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व । सं॒वेश॑ने त॒न्व१॒॑श्चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे ज॒नित्रे॑ ॥
स्वर सहित पद पाठइ॒दम् । ते॒ । एक॑म् । प॒रः । ऊँ॒ इति॑ । ते॒ । एक॑म् । तृ॒तीये॑न । ज्योति॑षा । सम् । वि॒श॒स्व॒ । स॒म्ऽवेश॑ने । त॒न्वः॑ । चारुः॑ । ए॒धि॒ । प्रि॒यः । दे॒वाना॑म् । प॒र॒मे । ज॒नित्रे॑ ॥
स्वर रहित मन्त्र
इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । संवेशने तन्व१श्चारुरेधि प्रियो देवानां परमे जनित्रे ॥
स्वर रहित पद पाठइदम् । ते । एकम् । परः । ऊँ इति । ते । एकम् । तृतीयेन । ज्योतिषा । सम् । विशस्व । सम्ऽवेशने । तन्वः । चारुः । एधि । प्रियः । देवानाम् । परमे । जनित्रे ॥ १०.५६.१
ऋग्वेद - मण्डल » 10; सूक्त » 56; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 18; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 18; मन्त्र » 1
विषय - विश्वदेव। सर्वाश्रय प्रभु में रमण करते हुए सर्वोत्तम, ज्योतिर्मय प्रभु में मग्न होना।
भावार्थ -
(इदं ते एकं) यह तेरे लिये एक ज्योति है। (ते एकं परः) तेरे लिये एक यह परम ज्योति है। तू (तृतीयेन) तृतीय, तृतीय, सर्वोत्कृष्ट (ज्योतिषा) ज्योति के साथ (संविशस्व) मग्न होकर रह। (तन्वः) आत्मा, देह के ओर तू (देवानां परमे जनित्रे) समस्त दिव्य शक्तियों, सूर्यादि लोकों और विद्वानों के उत्पादक (परमे) सर्वश्रेष्ठ (संवेशने) सेज के तुल्य सब को आश्रय देने वाले, प्रभु में (चारुः) सर्वत्र विचरण करता हुआ, (प्रियः) सर्वप्रिय होकर (तन्वः संविशस्व) नाना देहों और विस्तृत लोकों में भी प्रवेश कर और (एधि) रह।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बृहदुक्थो वामदेव्यः। विश्वेदेवा देवताः॥ छन्द:–१, ३ निचृत् त्रिष्टुप्। २ विराट् त्रिष्टुप्। ७ आर्ची स्वराट् त्रिष्टुप्। ४ पादनिचृज्जगती। ५ विराड् जगती। ६ आर्ची भुरिंग् जगती॥ सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें