ऋग्वेद - मण्डल 10/ सूक्त 57/ मन्त्र 1
ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च गौपयाना लौपयाना वा
देवता - विश्वेदेवा:
छन्दः - गायत्री
स्वरः - षड्जः
मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिन॑: । मान्त स्थु॑र्नो॒ अरा॑तयः ॥
स्वर सहित पद पाठमा । प्र । गा॒म॒ । प॒थः । व॒यम् । मा । य॒ज्ञात् । इ॒न्द्र॒ । सो॒मिनः॑ । मा । अ॒न्तरिति॑ । स्थुः॒ । नः॒ । अरा॑तयः ॥
स्वर रहित मन्त्र
मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिन: । मान्त स्थुर्नो अरातयः ॥
स्वर रहित पद पाठमा । प्र । गाम । पथः । वयम् । मा । यज्ञात् । इन्द्र । सोमिनः । मा । अन्तरिति । स्थुः । नः । अरातयः ॥ १०.५७.१
ऋग्वेद - मण्डल » 10; सूक्त » 57; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 19; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 19; मन्त्र » 1
विषय - विश्वेदेव। प्रभु से दूर न होने और कुपथ पर न जाने का आदेश।
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् ! विद्या, ज्ञान, प्रकाश के देने हारे सूर्यवत् ! (वयं) हम लोग (सोमिनः) उत्तम शासन वाले होकर (पथः) गमन करने योग्य सन्मार्ग और (यज्ञात्) उपासनीय यज्ञ रूप प्रभु से (मा प्र गाम) दूर न हों। (अरातयः) ज्ञान, धनादि देने वाले शत्रु, स्वार्थी, लोभी (नः अन्तः मा तस्थुः) हमारे बीच में न रहें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बन्धुः सुबन्धुः बन्धुर्विप्रबन्धुश्च गौपायनाः॥ विश्वेदेवा देवताः॥ छन्दः—१ गायत्री। २–६ निचृद् गायत्री॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें