ऋग्वेद - मण्डल 10/ सूक्त 59/ मन्त्र 1
ऋषिः - बन्ध्वादयो गौपायनाः
देवता - निर्ऋतिः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
प्र ता॒र्यायु॑: प्रत॒रं नवी॑य॒ स्थाता॑रेव॒ क्रतु॑मता॒ रथ॑स्य । अध॒ च्यवा॑न॒ उत्त॑वी॒त्यर्थं॑ परात॒रं सु निॠ॑तिर्जिहीताम् ॥
स्वर सहित पद पाठप्र । ता॒रि॒ । आयुः॑ । प्र॒ऽत॒रम् । नवी॑यः । स्थाता॑राऽइव । क्रतु॑ऽमता । रथ॑स्य । अध॑ । च्यवा॑नः । उत् । त॒वी॒ति॒ । अर्थ॑म् । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥
स्वर रहित मन्त्र
प्र तार्यायु: प्रतरं नवीय स्थातारेव क्रतुमता रथस्य । अध च्यवान उत्तवीत्यर्थं परातरं सु निॠतिर्जिहीताम् ॥
स्वर रहित पद पाठप्र । तारि । आयुः । प्रऽतरम् । नवीयः । स्थाताराऽइव । क्रतुऽमता । रथस्य । अध । च्यवानः । उत् । तवीति । अर्थम् । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥ १०.५९.१
ऋग्वेद - मण्डल » 10; सूक्त » 59; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 22; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 22; मन्त्र » 1
विषय - निर्ऋतिः। गृहस्थ को सुखपूर्वक निभाने का उपदेश। बालक दीर्घायु हों।
भावार्थ -
(नवीयः) अति नवीन, नवोत्पन्न बालक की (आयुः) आयु, जीवन, (प्र तारि) खूब बढ़े, (प्रतरं तारि) और भी खूब खूब बढ़े। (क्रतुमता) कर्म और ज्ञान से युक्त (रथस्य स्थातारा इव) रथ के ऊपर बैठने वाले रथी सारथी के समान गृहस्थ के स्त्री पुरुष दोनों (परातरम्) खूब दूर २ तक (सु-जिहीताम्) सुख से गमन किया करें। (अध) और (च्यवानः) रथ से जाने वाला पुरुष (अर्थम्) प्राप्त करने योग्य उद्देश्य को (उत्तवीति) उत्तम रीति से प्राप्त करे और (निर्ऋतिः) कष्ट-दशा (परातरम् जिहीताम्) खूब दूर होजाय। अथवा (निर्ऋतिः) अशेष आनन्द-सुखों को देने वाली भूमि (परातरां सुजिहीताम्) खूब दूर तक की हमें प्राप्त हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बन्ध्वादयो गौपायनाः। देवता—१—३ निर्ऋतिः। ४ निर्ऋतिः सोमश्च। ५, ६ असुनीतिः। लिङ्गोक्ताः। ८, ९, १० द्यावापृथिव्यौ। १० द्यावापृथिव्याविन्द्रश्च॥ छन्दः– १ विराट् त्रिष्टुप्। २, ४–६ निचृत् त्रिष्टुप्। ३, ७ आर्ची स्वराट् त्रिष्टुप्। ८ भुरिक् पंक्तिः। ९ जगती। १० विराड् जगती॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें