ऋग्वेद - मण्डल 10/ सूक्त 59/ मन्त्र 2
ऋषिः - बन्ध्वादयो गौपायनाः
देवता - निर्ऋतिः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा॑महे॒ सु पु॑रु॒ध श्रवां॑सि । ता नो॒ विश्वा॑नि जरि॒ता म॑मत्तु परात॒रं सु निॠ॑तिर्जिहीताम् ॥
स्वर सहित पद पाठसाम॑न् । नु । रा॒ये । नि॒धि॒ऽमत् । नु । अन्न॑म् । करा॑महे । सु । पु॒रु॒ध । श्रवां॑सि । ता । नः॒ । विश्वा॑नि । ज॒रि॒ता । म॒म॒त्तु॒ । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥
स्वर रहित मन्त्र
सामन्नु राये निधिमन्न्वन्नं करामहे सु पुरुध श्रवांसि । ता नो विश्वानि जरिता ममत्तु परातरं सु निॠतिर्जिहीताम् ॥
स्वर रहित पद पाठसामन् । नु । राये । निधिऽमत् । नु । अन्नम् । करामहे । सु । पुरुध । श्रवांसि । ता । नः । विश्वानि । जरिता । ममत्तु । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥ १०.५९.२
ऋग्वेद - मण्डल » 10; सूक्त » 59; मन्त्र » 2
अष्टक » 8; अध्याय » 1; वर्ग » 22; मन्त्र » 2
अष्टक » 8; अध्याय » 1; वर्ग » 22; मन्त्र » 2
विषय - उत्तम अन्न वा धनों को प्राप्त करें।
भावार्थ -
हम लोग (राये) ऐश्वर्य धन को प्राप्त करने के लिये (सामन्) भूमि के सम भाग में (निधिमत् अन्नं नु) धन सहित अन्न को उत्पन्न करें। और (नः जरिता) हमारा उपदेष्टा विद्वान् पुरुष (नः) हमारे (ता) उन (विश्वानि श्रवांसि) समस्त अन्नों का (पुरुध ममत्तु) बहुत प्रकार से आस्वाद ले। अथवा वे समस्त अन्न (पुरुष जरिता) नाना प्रकार से जीर्ण होकर (नः ममत्त) हमें हर्ष, तृप्ति सुख प्रदान करें (निर्ऋतिः) भूख, पीड़ा, कष्ट आदि (परातरं सुजिहीताम्) अच्छी प्रकार दूर हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बन्ध्वादयो गौपायनाः। देवता—१—३ निर्ऋतिः। ४ निर्ऋतिः सोमश्च। ५, ६ असुनीतिः। लिङ्गोक्ताः। ८, ९, १० द्यावापृथिव्यौ। १० द्यावापृथिव्याविन्द्रश्च॥ छन्दः– १ विराट् त्रिष्टुप्। २, ४–६ निचृत् त्रिष्टुप्। ३, ७ आर्ची स्वराट् त्रिष्टुप्। ८ भुरिक् पंक्तिः। ९ जगती। १० विराड् जगती॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें