ऋग्वेद - मण्डल 10/ सूक्त 59/ मन्त्र 3
ऋषिः - बन्ध्वादयो गौपायनाः
देवता - निर्ऋतिः
छन्दः - स्वराडार्चीत्रिष्टुप्
स्वरः - धैवतः
अ॒भी ष्व१॒॑र्यः पौंस्यै॑र्भवेम॒ द्यौर्न भूमिं॑ गि॒रयो॒ नाज्रा॑न् । ता नो॒ विश्वा॑नि जरि॒ता चि॑केत परात॒रं सु निॠ॑तिर्जिहीताम् ॥
स्वर सहित पद पाठअ॒भि । सु । अ॒र्यः । पौंस्यैः॑ । भ॒वे॒म॒ । द्यौः । न । भूमि॑म् । गि॒रयः॑ । न । अज्रा॑न् । ता । नः॒ । विश्वा॑नि । ज॒रि॒ता । चि॒के॒त॒ । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥
स्वर रहित मन्त्र
अभी ष्व१र्यः पौंस्यैर्भवेम द्यौर्न भूमिं गिरयो नाज्रान् । ता नो विश्वानि जरिता चिकेत परातरं सु निॠतिर्जिहीताम् ॥
स्वर रहित पद पाठअभि । सु । अर्यः । पौंस्यैः । भवेम । द्यौः । न । भूमिम् । गिरयः । न । अज्रान् । ता । नः । विश्वानि । जरिता । चिकेत । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥ १०.५९.३
ऋग्वेद - मण्डल » 10; सूक्त » 59; मन्त्र » 3
अष्टक » 8; अध्याय » 1; वर्ग » 22; मन्त्र » 3
अष्टक » 8; अध्याय » 1; वर्ग » 22; मन्त्र » 3
विषय - शत्रु पर विजय करें और विद्वान् की मार्गदर्शिता में हम दुःख से मुक्त, सुखी हों।
भावार्थ -
हम लोग (पौंस्यैः) नाना पौरुष कर्मों से (अर्यः सु अभि भवेम) शत्रुओं को अच्छी प्रकार पराजित करें, उनको कड़ी हार दें। (द्यौः भूमिम्) सूर्य जैसे पृथिवी को प्राप्त होता है और (गिरयः अज्रान् न) मेघ जिस प्रकार अपने प्रेरक वायुओं को प्राप्त करता और चलाता है उसी प्रकार (जरिता) हमारा विद्वान् उपदेष्टा (नः) हमें प्राप्त हो, हमें ज्ञान से प्रकाशित करे, सन्मार्ग में चलावे और (नः) हमें (विश्वानि ता) उन नाना प्रकार के पदार्थों को (चिकेत) स्वयं जाने और हमें बतलावे। इस प्रकार (निर्ऋतिः) कष्टदशा, दुःख दारिद्र्य आदि (परातरं सु जिहीताम्) खूब अच्छी प्रकार से दूर हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बन्ध्वादयो गौपायनाः। देवता—१—३ निर्ऋतिः। ४ निर्ऋतिः सोमश्च। ५, ६ असुनीतिः। लिङ्गोक्ताः। ८, ९, १० द्यावापृथिव्यौ। १० द्यावापृथिव्याविन्द्रश्च॥ छन्दः– १ विराट् त्रिष्टुप्। २, ४–६ निचृत् त्रिष्टुप्। ३, ७ आर्ची स्वराट् त्रिष्टुप्। ८ भुरिक् पंक्तिः। ९ जगती। १० विराड् जगती॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें