Loading...
ऋग्वेद मण्डल - 10 के सूक्त 65 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 65/ मन्त्र 1
    ऋषिः - वसुकर्णो वासुक्रः देवता - विश्वेदेवा: छन्दः - निचृज्जगती स्वरः - निषादः

    अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः । आ॒दि॒त्या विष्णु॑र्म॒रुत॒: स्व॑र्बृ॒हत्सोमो॑ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पति॑: ॥

    स्वर सहित पद पाठ

    अ॒ग्निः । इन्द्रः॑ । वरु॑णः । मि॒त्रः । आ॒र्य॒मा । वा॒युः । पू॒षा । सर॑स्वती । स॒ऽजोष॑सः । आ॒दि॒त्याः । विष्णुः॑ । म॒रुतः॑ । स्वः॑ । बृ॒हत् । सोमः॑ । रु॒द्रः । अदि॑तिः । ब्रह्म॑णः । पतिः॑ ॥


    स्वर रहित मन्त्र

    अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः । आदित्या विष्णुर्मरुत: स्वर्बृहत्सोमो रुद्रो अदितिर्ब्रह्मणस्पति: ॥

    स्वर रहित पद पाठ

    अग्निः । इन्द्रः । वरुणः । मित्रः । आर्यमा । वायुः । पूषा । सरस्वती । सऽजोषसः । आदित्याः । विष्णुः । मरुतः । स्वः । बृहत् । सोमः । रुद्रः । अदितिः । ब्रह्मणः । पतिः ॥ १०.६५.१

    ऋग्वेद - मण्डल » 10; सूक्त » 65; मन्त्र » 1
    अष्टक » 8; अध्याय » 2; वर्ग » 9; मन्त्र » 1

    भावार्थ -
    (अग्नि) अग्नि, (इन्द्रः) विद्युत्, (वरुणः) जल या मेघ, (मित्रः) अन्न, (अर्यमा) सूर्य, (वायुः) वायु, (पूषा) सर्वपोषक पृथिवी, (सरस्वती) उत्तम जल से युक्त वेगवती नदी, (आदित्याः) १२ मास, (विष्णुः) व्यापक आकाश, (मरुतः) अन्तरिक्ष और वायुरूप तत्व एवं देहगत नाना प्राण-बल, (स्व:) तेज वा शब्द, (बृहत् सोमः) बड़ा बलशाली, ओषधिगण, (रुद्रः) दुष्टों को रुलाने वाला, प्राण (अदितिः) अखण्ड शक्तिमय प्रकृति और (ब्रह्मणः पतिः) महान् ब्रह्माण्ड का पालक प्रभु, ये सब (स-जोषसः) परस्पर समान प्रीति से युक्त, एक दूसरे के अनुकूल होकर विराजते हैं और इस महान् आकाश में सर्वत्र व्याप रहे हैं।

    ऋषि | देवता | छन्द | स्वर - वसुकर्णो वासुक्रः॥ विश्वेदेवा देवताः॥ छन्द:– १, ४, ६, १०, १२, १३ निचृज्जगती। ३, ७, ९ विराड् जगती। ५, ८, ११ जगती। १४ त्रिष्टुप्। १५ विराट् त्रिष्टुप्॥

    इस भाष्य को एडिट करें
    Top