ऋग्वेद - मण्डल 10/ सूक्त 66/ मन्त्र 14
ऋषिः - वसुकर्णो वासुक्रः
देवता - विश्वेदेवा:
छन्दः - स्वराडार्चीजगती
स्वरः - निषादः
वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत दे॒वाँ ईळा॑ना ऋषि॒वत्स्व॒स्तये॑ । प्री॒ता इ॑व ज्ञा॒तय॒: काम॒मेत्या॒स्मे दे॑वा॒सोऽव॑ धूनुता॒ वसु॑ ॥
स्वर सहित पद पाठवसि॑ष्ठासः । पि॒तृ॒ऽवत् । वाच॑म् । अ॒क्र॒त॒ । दे॒वान् । ईळा॑नाः । ऋ॒षि॒ऽवत् । स्व॒स्तये॑ । प्री॒ताःऽइ॑व । ज्ञा॒तयः॑ । काम॑म् । आ॒ऽइत्य॑ । अ॒स्मे इति॑ । दे॒वा॒सः । अव॑ । धू॒नु॒त॒ । वसु॑ ॥
स्वर रहित मन्त्र
वसिष्ठासः पितृवद्वाचमक्रत देवाँ ईळाना ऋषिवत्स्वस्तये । प्रीता इव ज्ञातय: काममेत्यास्मे देवासोऽव धूनुता वसु ॥
स्वर रहित पद पाठवसिष्ठासः । पितृऽवत् । वाचम् । अक्रत । देवान् । ईळानाः । ऋषिऽवत् । स्वस्तये । प्रीताःऽइव । ज्ञातयः । कामम् । आऽइत्य । अस्मे इति । देवासः । अव । धूनुत । वसु ॥ १०.६६.१४
ऋग्वेद - मण्डल » 10; सूक्त » 66; मन्त्र » 14
अष्टक » 8; अध्याय » 2; वर्ग » 14; मन्त्र » 4
अष्टक » 8; अध्याय » 2; वर्ग » 14; मन्त्र » 4
विषय - उत्तम गुरु जनों का कर्त्तव्य वे प्रेम से वेदोपदेश करें।
भावार्थ -
(वसिष्ठासः) उत्तम वसु, ब्रह्मचारियों में श्रेष्ठ गुरुजन (पितृवत्) पिता के समान ही (वाचम् अक्रत) वाणी, वेद का उपदेश करें। वे (देवान्) विद्याभिलाषियों को (स्वस्तये) सुख कल्याण के लिये (ऋषिवत्) तत्वार्थदर्शी के तुल्य (ईडानाः) स्तुति उपदेश करते हुए (ज्ञातयः प्रीता इव) प्रिय बन्धुओं के तुल्य ही प्रसिद्ध और ज्ञानवान् होकर (देवासः) नाना दिव्य सुख देते हुए, (अस्मे वसु अव धूनुत) हमें नाना ऐश्वर्य प्रदान करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषि वसुकर्णो वासुक्रः॥ विश्वेदेवा देवताः। छन्द:– १, ३, ५–७ जगती। २, १०, १२, १३ निचृज्जगती। ४, ८, ११ विराड् जगती। ९ पाद-निचृज्जगती। १४ आर्ची स्वराड् जगती। १५ विराट् त्रिष्टुप्॥ पञ्चदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें