ऋग्वेद - मण्डल 10/ सूक्त 67/ मन्त्र 2
ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः । विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥
स्वर सहित पद पाठऋ॒तम् । शंस॑न्तः । ऋ॒जु । दीध्या॑नाः । दि॒वः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः । विप्र॑म् । प॒दम् । अङ्गि॑रसः । दधा॑नाः । य॒ज्ञस्य॑ । धाम॑ । प्र॒थ॒मम् । म॒न॒न्त॒ ॥
स्वर रहित मन्त्र
ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः । विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥
स्वर रहित पद पाठऋतम् । शंसन्तः । ऋजु । दीध्यानाः । दिवः । पुत्रासः । असुरस्य । वीराः । विप्रम् । पदम् । अङ्गिरसः । दधानाः । यज्ञस्य । धाम । प्रथमम् । मनन्त ॥ १०.६७.२
ऋग्वेद - मण्डल » 10; सूक्त » 67; मन्त्र » 2
अष्टक » 8; अध्याय » 2; वर्ग » 15; मन्त्र » 2
अष्टक » 8; अध्याय » 2; वर्ग » 15; मन्त्र » 2
विषय - सत्योपदेष्टा जनों के कर्त्तव्य।
भावार्थ -
(ऋतं शंसन्तः) ‘ऋत’ सत्य, न्याय और परम सत्य तत्व का उपदेश करते हुए (ऋजु दीध्यानाः) ऋजु, धर्म-मार्ग का ही दर्शन करते हुए, (दिवः असुरस्य) प्रकाशस्वरूप तेजस्वी, प्राणप्रद, बलवान् के (पुत्रासः) पुत्रवत् बहुतों के रक्षक (वीराः) वीर्यवान्, विविध विद्याओं के उपदेष्टा, (अङ्गिरसः) तेजस्वी, एवं ज्ञानी पुरुष (विप्रं पदं) विशेष ज्ञानप्रद ‘पद’ एवं ज्ञान को धारण करते हुए (यज्ञस्य) परम पूज्य प्रजापति के (प्रथमं) सर्वश्रेष्ठ (धाम) तेजस्वी रूप को (मनन्त) विचारते और मनन-निदिध्यासन, अभ्यास करते और अन्यों को उपदेश करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अयास्य आंगिरस ऋषिः॥ बृहस्पतिर्देवता॥ छन्दः– १ विराट् त्रिष्टुप्। २–७, ११ निचृत् त्रिष्टुप्। ८–१०,१२ त्रिष्टुप्॥ द्वादशर्चं सूक्तम्।
इस भाष्य को एडिट करें