Loading...
ऋग्वेद मण्डल - 10 के सूक्त 75 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 75/ मन्त्र 9
    ऋषिः - सिन्धुक्षित्प्रैयमेधः देवता - नद्यः छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    सु॒खं रथं॑ युयुजे॒ सिन्धु॑र॒श्विनं॒ तेन॒ वाजं॑ सनिषद॒स्मिन्ना॒जौ । म॒हान्ह्य॑स्य महि॒मा प॑न॒स्यतेऽद॑ब्धस्य॒ स्वय॑शसो विर॒प्शिन॑: ॥

    स्वर सहित पद पाठ

    सु॒खम् । रथ॑म् । यु॒यु॒जे॒ । सिन्धुः॑ । अ॒श्विन॑म् । तेन॑ । वाज॑म् । स॒नि॒ष॒त् । अ॒स्मिन् । आ॒जौ । म॒हान् । हि । अ॒स्य॒ । म॒हि॒मा । प॒न॒स्यते॑ । अद॑ब्धस्य । स्वऽय॑शसः । वि॒ऽर॒प्शिनः॑ ॥


    स्वर रहित मन्त्र

    सुखं रथं युयुजे सिन्धुरश्विनं तेन वाजं सनिषदस्मिन्नाजौ । महान्ह्यस्य महिमा पनस्यतेऽदब्धस्य स्वयशसो विरप्शिन: ॥

    स्वर रहित पद पाठ

    सुखम् । रथम् । युयुजे । सिन्धुः । अश्विनम् । तेन । वाजम् । सनिषत् । अस्मिन् । आजौ । महान् । हि । अस्य । महिमा । पनस्यते । अदब्धस्य । स्वऽयशसः । विऽरप्शिनः ॥ १०.७५.९

    ऋग्वेद - मण्डल » 10; सूक्त » 75; मन्त्र » 9
    अष्टक » 8; अध्याय » 3; वर्ग » 7; मन्त्र » 4

    भावार्थ -
    पूर्वोक्त (सिन्धुः) अनादि काल से प्रवाहवत् नित्य रूप चली आई, (सुखं) सुखपूर्वक (अश्विनं रथं) अश्वों, भोग साधन इन्द्रियों और वेगवान् मन से युक्त, रमण योग्य वा वेग से चलने वाले इस देह से (युयुजे) योग करती है। उसमें सम्यक् रूप से चित्तादि का योग करती, (तेन) उस रथ से वह (अस्मिन् आजौ) इस विजय योग्य जीवन-संग्राम में (वाजं) ज्ञान-ऐश्वर्य या कर्म-फलरूप से अन्नादि भोग्य सुख दुःखादि का अन्न के समान (सनिषत्) सेवन करती है। जो स्वयं (अदब्धस्य) किसी का नाशक नहीं होता और (स्वयशसः) जिसका यश अपने ही ऊपर आश्रित है, वह स्वयं प्रसिद्ध और (विरप्शिनः) महान् है, (अस्य महान् महिमा पनस्यते) इसकी बड़ी भारी महिमा कही जाती है, उसके विषय में विविध प्रकार से कहा जाता है। इति सप्तमो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - सिन्धुक्षित्प्रैयमेध ऋषिः। नद्यो देवताः॥ छन्दः—१ निचृज्जगती २, ३ विराड जगती। ४ जगती। ५, ७ आर्ची स्वराड् जगती। ६ आर्ची भुरिग् जगती। ८,९ पादनिचृज्जगती॥

    इस भाष्य को एडिट करें
    Top