Loading...
ऋग्वेद मण्डल - 10 के सूक्त 78 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 78/ मन्त्र 4
    ऋषिः - स्यूमरश्मिर्भार्गवः देवता - मरूतः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    रथा॑नां॒ न ये॒३॒॑ऽराः सना॑भयो जिगी॒वांसो॒ न शूरा॑ अ॒भिद्य॑वः । व॒रे॒यवो॒ न मर्या॑ घृत॒प्रुषो॑ऽभिस्व॒र्तारो॑ अ॒र्कं न सु॒ष्टुभ॑: ॥

    स्वर सहित पद पाठ

    रथा॑नाम् । न । ये । अ॒राः । सऽना॑भयः । जि॒गी॒वांसः॑ । न । शूराः॑ । अ॒भिऽद्य॑वः । व॒रे॒ऽयवः॑ । न । मर्याः॑ । घृ॒त॒ऽप्रुषः॑ । अ॒भि॒ऽस्व॒र्तारः॑ । अ॒र्कम् । न । सु॒ऽस्तुभः॑ ॥


    स्वर रहित मन्त्र

    रथानां न ये३ऽराः सनाभयो जिगीवांसो न शूरा अभिद्यवः । वरेयवो न मर्या घृतप्रुषोऽभिस्वर्तारो अर्कं न सुष्टुभ: ॥

    स्वर रहित पद पाठ

    रथानाम् । न । ये । अराः । सऽनाभयः । जिगीवांसः । न । शूराः । अभिऽद्यवः । वरेऽयवः । न । मर्याः । घृतऽप्रुषः । अभिऽस्वर्तारः । अर्कम् । न । सुऽस्तुभः ॥ १०.७८.४

    ऋग्वेद - मण्डल » 10; सूक्त » 78; मन्त्र » 4
    अष्टक » 8; अध्याय » 3; वर्ग » 12; मन्त्र » 4

    भावार्थ -
    (ये) जो (रथानां अराः न) रथों में लगे चक्र के अरों के समान (स-नाभयः) एक नाभि वा एक समान बन्धुता में बंधे हों। (जिगीवांसः शूराः न) विजयशील शूरवीरों के समान (अभि-द्यवः) सब ओर विजय करने वाले, तेजस्वी हों वे (वरे-यवः) सत् कार्य में योग देने वाले (मर्याः न) मनुष्यों के समान (घृत-प्रुषः) जलों का सेचन करने वाले (अभि स्वर्त्तारः अर्कम्) अर्चनीय परमेश्वर की साक्षात् स्तुति करने वाले (न) और (सु-स्तुभः) उत्तम उपदेष्टा, वेदज्ञ हों।

    ऋषि | देवता | छन्द | स्वर - स्यूमरश्मिर्भार्गवः॥ मरुतो देवता॥ छन्दः– आर्ची त्रिष्टुप्। ३, ४ विराट् त्रिष्टुप्। ८ त्रिष्टुप्। २, ५, ६ विराड् जगती। ७ पादनिचृज्जगती॥ अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top