Loading...
ऋग्वेद मण्डल - 10 के सूक्त 78 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 78/ मन्त्र 5
    ऋषिः - स्यूमरश्मिर्भार्गवः देवता - मरूतः छन्दः - विराड्जगती स्वरः - निषादः

    अश्वा॑सो॒ न ये ज्येष्ठा॑स आ॒शवो॑ दिधि॒षवो॒ न र॒थ्य॑: सु॒दान॑वः । आपो॒ न नि॒म्नैरु॒दभि॑र्जिग॒त्नवो॑ वि॒श्वरू॑पा॒ अङ्गि॑रसो॒ न साम॑भिः ॥

    स्वर सहित पद पाठ

    अश्वा॑सः । न । ये । ज्येष्ठा॑सः । आ॒शवः॑ । दि॒धि॒षवः॑ । न । र॒थ्यः॑ । सु॒ऽदान॑वः । आपः॑ । न । नि॒म्नैः । उ॒दऽभिः॑ । जि॒ग॒त्नवः॑ । वि॒श्वऽरू॑पाः । अङ्गि॑रसः । न । साम॑ऽभिः ॥


    स्वर रहित मन्त्र

    अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्य: सुदानवः । आपो न निम्नैरुदभिर्जिगत्नवो विश्वरूपा अङ्गिरसो न सामभिः ॥

    स्वर रहित पद पाठ

    अश्वासः । न । ये । ज्येष्ठासः । आशवः । दिधिषवः । न । रथ्यः । सुऽदानवः । आपः । न । निम्नैः । उदऽभिः । जिगत्नवः । विश्वऽरूपाः । अङ्गिरसः । न । सामऽभिः ॥ १०.७८.५

    ऋग्वेद - मण्डल » 10; सूक्त » 78; मन्त्र » 5
    अष्टक » 8; अध्याय » 3; वर्ग » 12; मन्त्र » 5

    भावार्थ -
    (न) और (ये) जो (अश्वासः) नाना विद्याओं में पारंगत (ज्येष्ठासः) प्रशंसनीय, मान, आदर गुणों में महान्, (आशवः) वेग से जाने वाले, (रथ्यः न) रथ में लगे अश्वों के समान (दिधिषवः) सब का पालन पोषण करने वाले, (निम्नैः उदभिः न आपः) नीचे बहने वाले जलों से जलधाराओं के समान (निम्नैः जिगत्नवः) निम्न, विनयशील आचार व्यवहारों से आगे बढ़ने वाले, (विश्व-रूपाः न) और अनेक प्रकार के (अंगिरसः) ज्ञानी, तेजस्वी पुरुष (सामभिः) उत्तम, विनययुक्त शान्तिदायक वचनों से विराजते हैं।

    ऋषि | देवता | छन्द | स्वर - स्यूमरश्मिर्भार्गवः॥ मरुतो देवता॥ छन्दः– आर्ची त्रिष्टुप्। ३, ४ विराट् त्रिष्टुप्। ८ त्रिष्टुप्। २, ५, ६ विराड् जगती। ७ पादनिचृज्जगती॥ अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top